________________
तृतीयं प्रकरणम् ।
अज्ञानजन्यावरणं प्रतीचि प्रकल्प्यतेऽज्ञात इतश्चिदात्मा ।
प्रमाणसाफल्यमपीह सम्यग
ज्ञातवस्त्वास्पदमेव मानम् ॥ ३२ ॥
एतदेव स्पष्टयति - प्रज्ञानेति । अज्ञात इति च्छेदः ॥ ३२ ॥
जडे स्वतेाऽप्यावृतरूपभावादज्ञानजन्यावरणं न कल्प्यम् ।
प्रयोजनाभावत एष नैव
प्रमाणयोग्योऽविदिताद्यभावात् ॥ ३३ ॥
या यत्र धन्ते ऽतिशयं स तस्य स्याद्रोचरे नैवमनात्मनीदम् ।
अज्ञानमाधत्त दहाफलत्वा
त्कथं भवेत्तस्य स गोचरोऽपि ॥ ३४ ॥
१२५
जडेऽज्ञातत्वाभावमुपपादयति- जडे इत्यादिद्वाभ्यां । योऽज्ञानादिपदार्थो यत्र वस्तुनि अज्ञातादिरूपमतिशयं धत्ते तच्च वस्तु तस्याज्ञानादिपदार्थस्य विषयः स्यादित्यर्थः ।। ३३ – ३४ ॥
1
कथं घटोऽज्ञात इति प्रतीति
स्तर्हति चेदुच्यत उत्तरं भाः । घटादिरध्यस्त इहात्मनीथेऽ
ज्ञानेन सार्द्धं तत एवमस्ति ॥ ३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com