SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रकरणम् । अज्ञानजन्यावरणं प्रतीचि प्रकल्प्यतेऽज्ञात इतश्चिदात्मा । प्रमाणसाफल्यमपीह सम्यग ज्ञातवस्त्वास्पदमेव मानम् ॥ ३२ ॥ एतदेव स्पष्टयति - प्रज्ञानेति । अज्ञात इति च्छेदः ॥ ३२ ॥ जडे स्वतेाऽप्यावृतरूपभावादज्ञानजन्यावरणं न कल्प्यम् । प्रयोजनाभावत एष नैव प्रमाणयोग्योऽविदिताद्यभावात् ॥ ३३ ॥ या यत्र धन्ते ऽतिशयं स तस्य स्याद्रोचरे नैवमनात्मनीदम् । अज्ञानमाधत्त दहाफलत्वा त्कथं भवेत्तस्य स गोचरोऽपि ॥ ३४ ॥ १२५ जडेऽज्ञातत्वाभावमुपपादयति- जडे इत्यादिद्वाभ्यां । योऽज्ञानादिपदार्थो यत्र वस्तुनि अज्ञातादिरूपमतिशयं धत्ते तच्च वस्तु तस्याज्ञानादिपदार्थस्य विषयः स्यादित्यर्थः ।। ३३ – ३४ ॥ 1 कथं घटोऽज्ञात इति प्रतीति स्तर्हति चेदुच्यत उत्तरं भाः । घटादिरध्यस्त इहात्मनीथेऽ ज्ञानेन सार्द्धं तत एवमस्ति ॥ ३५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy