________________
१२४
प्रत्यक्तत्त्वचिन्तामणी मुप्तौ परामर्शवलेन सर्व
न्द्रियाद्यभावेऽप्यवभासमानम् ॥ २६ ॥
प्रात्मनो ज्ञातत्वमुपपादयितुं भूमिका रचयति-प्रेमेति । प्रात्मा तावत्परप्रेमास्पदत्वात्सुखात्मा, तच्च सुखं नित्यं स्वप्रकाशश्च सुखमहमस्खाप्समिति परामर्शबलेन सुषुप्तौ सर्वेन्द्रियविषयाधुपरमेऽपि भासमानत्वादिति योजना ॥ २६॥
ततश्च जाग्रत्समयेऽस्ति भाती
त्येवं प्रतीचि व्यवहारयोग्ये। न भाति नास्तीति विपर्ययो यः
स्वाज्ञानजन्यः स च दृष्ट एव ॥३०॥
ततः किमित्यत्राह-तत इति । ततश्च जाप्रदवस्थायामपि तस्यास्ति भातीति प्रतीता प्राप्तायामपि योऽयं नास्ति न भातीत्यन्यथाव्यवहारः सोऽधिष्ठानाज्ञानजन्य एव दृष्ट इति योजना ॥ ३० ॥ रज्जोर्यथाऽज्ञानजसर्पभानं
तथाऽऽत्मनोऽज्ञानजदृष्टिसिद्धिः। तथा च मानं सकलं प्रतीच्य
ज्ञातात्मभावे फलवत्त्वमेति ॥३१॥
एतदेव दृष्टान्तेन द्रढयति-रज्जोरिति। रज्वज्ञानजन्यसर्पव्यवहारे तथा दृष्टत्वादित्यर्थः। फलितमाह-तथा चेति । अज्ञातोऽज्ञानावृत्त । प्रात्मभावो निरतिशयसुखात्मत्वं यस्य तस्मिन्नेव प्रमाणं फलवत्वं भजते इत्यर्थः ॥ ३१ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com