________________
१२३
तृतीयं प्रकरणम्। इति श्रुतेः स्वात्मपदं प्रकाश
स्वभावतो मानमपेक्षते नो ॥२७॥
तत्र श्रुति प्रमाणयति-तमेवेति।। "न तत्र सुर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व
तस्य भासा सर्वमिदं विभाति" (मु०२।२।१०) इति श्रुतेः। "न तद्भासयते सूर्यो न शशाङ्को न पावकः” (गी० १५ । ६) इति स्मृतिश्चात्मनः स्वप्रकाशत्वे प्रमाणमित्यर्थः ।। २७ ।।
किञ्च प्रमाणं किमिहात्मनीत्थं
पृच्छन्तम प्रतिवाच्यमेवम् । सर्वाणि मानानि चिदात्मनीति
ह्यज्ञातभावाद्विषयश्चिदात्मा ॥२८॥
एतावता प्रमाणाभावे आत्मन्यसत्त्वापत्तिरिति परिहृतम् । सम्प्रति श्रुतेस्तत्र कैमुतिकन्यायेन प्रामाण्यमुपपादयितुं सर्वप्रमाणविषयत्वमात्मनस्तावदाह--किञ्चेति । प्रमाणानामात्ममात्रविषयत्वे हेतुमाह-अज्ञातभावादिति । अज्ञातज्ञापकत्वमेव प्रामाण्य प्रमाणाविवादम् । अज्ञातत्वञ्चात्मन एव स्वयंभानानहत्वात्तस्यैवाज्ञाननामित्यविषयत्वम् । नत्वनात्मनस्तस्याऽज्ञानकार्यतया जडत्वादिति भावः ॥ २८॥
प्रेमास्पदत्वात्सुखमेव नित्यं
स्वयंप्रकाशं परमात्मतत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com