________________
१२२
प्रत्यक्तत्त्वचिन्तामणी तदा प्रमाणं क्षमते नृशृङ्गं
सामर्थ्यवसाधयितुं मते ते ॥२४॥ प्रमाणाधीना वस्तुसत्तेति कोऽर्थः ? किं सति प्रमाणे वस्तुसाचा जायते १ ज्ञायते वा ? तत्राद्य निराकर्तुं विकल्पयति-किञ्चेति। तत्र द्वेधा विकल्प्यान्त्यमतिप्रसङ्गेन दृषयति-तदेति॥ २४ ॥ सत्येव चेत्तर्हि न वस्तुसत्ता
प्रमाणसाध्या स्वत एव सिद्धा। प्रमेयसत्ताऽभ्युपगम्यते हि
मानप्रवृत्तः स्वत एव पूर्वम् ॥२५॥
आधं प्रत्याह-सत्येवेति ॥ २५ ॥
यद्यस्ति भानं सत एव माना
यत्तं मतं वस्तुन एतदस्तु । अभानरूपे जडवस्तुनीत्थं
न भानरूपे स्वयमात्मनीह ॥ २६ ॥
। . वस्तुसत्ता सति प्रमाणे ज्ञायते इति पक्षे समाधानमाह-यदीति । सत एव वस्तुनो भानं मानाधीनं यदि तेऽभिमतम, तदाऽभानरूपे जडवस्तुनि एतदस्तु। इह स्वयंभानरूपे प्रात्मनि नेत्यं-कथमेवं स्यादित्यर्थः ॥ २६ ॥
तमेव भान्तं ह्यनुभाति सर्व
तस्यैव भासा सकलं विभाति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com