________________
तृतीयं प्रकरणम् ।
१२१ न चात्मनोऽसत्वमपि प्रवक्तं
शक्यं कृतादेः क्षयमुख्यदोषात् ॥२१॥ स्वेति । स्वस्यापि ज्ञातुरात्मन इत्यर्थः । क्व कस्मिन् विषये कश्च ज्ञाता स्यादित्यर्थः । कृतादेः आयमुख्यदोषात् कृतहान्यकृताभ्यागमादिदोषप्रसङ्गादित्यर्थः ॥ २१ ॥
किचात्मनोऽसरवमतिः स्वमेव
निराकरोत्येव परात्मकं वा। आये निराकर्तरसत्वमस्ति
सत्यो निराकार्य इतः स आत्मा ॥२२॥
किञ्चेत्यादिपद्यद्वयं निगदव्याख्यातम्। निराक रसत्वे निराकार्यस्यात्मनो निराकरणाभावे ह्यत एव सत्यत्वं सिद्धमित्यर्थः ॥ २२ ॥
अन्त्ये निराकर्तु रिहात्मभावात्
कुतोऽस्त्यसत्त्वं परमात्मनेोऽस्य । श्रुतिः स्वसत्तादिकवेदिनाहि
वदत्यसत्त्वञ्च तथैव सत्त्वम् ॥२३॥
स्वसत्त्ववेदिनः सत्त्वं वदति स्वासत्त्ववेदिनोऽसत्त्वं वदति श्रुतिः "प्रसन्नेव स भवति । असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद् वेद । सन्तमेनं ततो विदुः।" ( ० २।६) इति ॥ २३ ॥
किञ्च प्रमाणं सति गोचरे वा
प्रवर्तते वाऽसति चेद् द्वितीयः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com