SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रकरणम् । १२१ न चात्मनोऽसत्वमपि प्रवक्तं शक्यं कृतादेः क्षयमुख्यदोषात् ॥२१॥ स्वेति । स्वस्यापि ज्ञातुरात्मन इत्यर्थः । क्व कस्मिन् विषये कश्च ज्ञाता स्यादित्यर्थः । कृतादेः आयमुख्यदोषात् कृतहान्यकृताभ्यागमादिदोषप्रसङ्गादित्यर्थः ॥ २१ ॥ किचात्मनोऽसरवमतिः स्वमेव निराकरोत्येव परात्मकं वा। आये निराकर्तरसत्वमस्ति सत्यो निराकार्य इतः स आत्मा ॥२२॥ किञ्चेत्यादिपद्यद्वयं निगदव्याख्यातम्। निराक रसत्वे निराकार्यस्यात्मनो निराकरणाभावे ह्यत एव सत्यत्वं सिद्धमित्यर्थः ॥ २२ ॥ अन्त्ये निराकर्तु रिहात्मभावात् कुतोऽस्त्यसत्त्वं परमात्मनेोऽस्य । श्रुतिः स्वसत्तादिकवेदिनाहि वदत्यसत्त्वञ्च तथैव सत्त्वम् ॥२३॥ स्वसत्त्ववेदिनः सत्त्वं वदति स्वासत्त्ववेदिनोऽसत्त्वं वदति श्रुतिः "प्रसन्नेव स भवति । असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद् वेद । सन्तमेनं ततो विदुः।" ( ० २।६) इति ॥ २३ ॥ किञ्च प्रमाणं सति गोचरे वा प्रवर्तते वाऽसति चेद् द्वितीयः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy