SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२० प्रत्यक्तत्वचिन्तामा तथा च मातुः स्वत एव चित्वात् सिद्धत्वमस्त्यात्मन आन्तरस्य । न चास्त्यलीकत्वमपि प्रमाणा भावान्नृशृङ्गादिवदस्य विष्णोः ॥१८॥ फलितमाह-तथा चेति ॥ १८ ॥ किजात्मनोऽसत्त्वमनात्मना किं विज्ञायते वाऽऽत्मचिता न चाद्यः। अनात्मना ज्ञातृतया न चान्त्यो व्याघातदोषादपि साधुरस्ति ॥ १६ ॥ एवं प्रमाणाभावमात्रेणात्मनोऽसत्त्वापादनं निराकृतमिदानी प्रमा. यादात्मनोऽसत्त्वस्य सिद्धिपक्षं दूषयितुं विकल्पयति-किञ्चेति । अज्ञातृतयेति च्छेदः। ज्ञेयैकस्वभावत्वादनात्मन इत्यर्थः ॥ १६ ॥ आत्मा स्वसत्तासमये स्वकीयं किं वेत्यसत्त्वं किमसत्त्वकाले। प्राधे स्वसत्तासमये कुतः स्वाऽ सत्ता तथा चाऽत्र किमेष विद्यात् ॥२०॥ व्याघातदोषादित्युक्तं हेतुं विवृणोति-आत्मेति । किमेष विद्याद्विषयस्यैवाभावात् ॥ २० ॥ स्वासत्त्वकाले कथमेव विद्या- . स्वस्याप्यभावात् क्व च कश्च बोद्धा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy