________________
तृतीयं प्रकरणम् ।
आद्ये प्रमाणोऽपि तदास्ति वाच्यं मानान्तरं ते तदभाव एतत् ।
मृषात्मकत्वाच्छशशृङ्गकल्पं
स्वमेयसिद्धौ च कथं क्षमेत ॥ १० ॥
अन्त्ये दोषाभावान्न कदाचित् क्षतिरिति तदुपेक्ष्य प्रथममतिप्रसङ्गेन दूषयति — प्राद्य इति । तदभावे प्रमाणान्तराभावे एतत्प्रमाणं मृषात्मकत्वाच्छशविषाणतुल्यं ततश्च स्वप्रमेयसाधने कथं समर्थः स्यादित्यर्थः ॥ १० ॥
मानान्तराङ्गीकृतितः प्रमाणे तवानवस्येतरया न सिद्धिः ।
अथ प्रमाणं निरपेक्षमेव
११७
स्वमेयसिद्धौ क्षमते स्वभानम् ॥ ११ ॥
मपेक्षां तर्हि प्रमाणं स्वप्रसिद्धये प्रमाणान्तरमिति नेत्याहमानान्तराङ्गीकृतित इति । इतरथा तदनङ्गीकारे न प्रमाणसिद्धिरित्यर्थः । अथ प्रमाणं स्वभानं स्वप्रकाशमन्यनिरपेक्षमेव स्वप्रमेयसिद्धी क्षमते ॥ ११ ॥
स्वयंप्रकाशस्य न चास्त्यपेक्षा प्रदीपवत्स्व व्यवहारसिद्धौ । न वा स्वमेयव्यवहारसिद्धौ
मानस्य मानान्तरता व्यपेक्षा ॥ १२ ॥
एतदेव पूर्वपक्षमुखेनेोपपादयति – स्वयमिति सार्द्धेन । स्वप्रकाशस्यान्यनिरपेक्षत्वमेव नहीत्यादिना दृढीकृतमिति द्रष्टव्यम् ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com