________________
प्रत्यक्तत्त्वचिन्तामणी न तावदाद्यो यत प्रात्मनाऽस्य
स्वरूपतो नित्यतयाऽनपेक्षा॥७॥
आत्मनः प्रमाणानपेक्षतामुपपादयितुं विकल्पयति-स्वरूपेति । मात्मनः स्वरूपलाभायायमात्मा प्रमाणमपेक्षते ? उताहो प्रात्मप्रतीतये ? न तावदाद्यः, यतोऽस्यात्मनः स्वरूपेण नित्यत्वात्प्रमाणाकाङक्षाविरहादित्यर्थः ॥ ७ ॥
अकार्य प्रात्माज्यमनन्त इष्टो
मानानपेक्षाऽस्य सदैव सत्ता। न वा प्रमाणं जनकं कदाचि
निजप्रमेयस्य भवेन दृष्टम् ॥ ८॥
एतदेवोपपादयति-प्रकार्य इति । अयमात्मा अकार्योऽनन्तश्च इष्टः श्रुतीनामिति शेषः। उत्पत्तिनाशशून्यः, अतोऽस्य सदैव सत्ता प्रमाणाकाङ्क्षावर्जिता। नहि कालत्रयेऽप्यबाध्यस्यात्मनः सत्ताप्रमाणाधीनेति वचः युक्तिसहम् । न वा प्रमाणं स्वप्रमेयस्य कदाचिजनकं भवेत् । न वा तथा क्वचिद् दृष्टमिति योजना ॥८॥
प्रतीतये चेदिदमात्मतत्त्वं
ह्यपेक्षते मानमसङ्गवस्तु । तदा विचार्या किमु मानतन्त्रं
प्रतीतिमानं जडभानमाहो ॥८॥
स्वप्रतीतये प्रमाणमपेक्षते इति पक्षं विकल्पयति-प्रतीतये इति । प्रतीतिमात्र प्रमाणाधीनं जडभानञ्चेति (वेति ?)॥ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com