________________
११४
प्रत्यक्तत्त्वचिन्तामा अखण्डमात्मानमुदारबोधं
सुखामृतं सत्यमशेषहेतुम् । प्रमाणमेयादिविभागशून्यं
धिया विदित्वैति नरो विमाक्षम् ॥३॥
सूत्रितमर्थ विवरीतुमादौ यथोक्तात्मतत्त्वज्ञानेनैव मोक्षसिद्धिरित्याह-प्रखण्डमिति । स्वगतादिभेदशून्यमात्मानं धिया वेदान्तवाक्यजप्रमारूपान्तःकरणवृत्त्या विदित्वा अयमहमस्मीति साक्षात्कृत्य नरोऽधिकारी विमोक्षमेति प्राप्नोतीत्यन्वयः। तस्य परमपुमर्थत्वमाह-- सुखामृतमिति । सुखञ्च तदमृतश्च तत् । तथा च दुःखात्यन्ताभावोपलक्षितं सुखमेवामृतं मोक्षो न केवलतार्किकाभिमतदुःखाभाव इति तात्पर्यार्थः। तस्याबाध्यत्वमाह--सत्यमिति । जाड्यव्यावृत्त्यर्थमाह-उदारबोधमिति । अपरिच्छिन्नज्ञानघनमित्यर्थः । उदारपदव्यावर्त्यमाह-प्रमाणेत्यादि । निर्विषय ज्ञानस्वरूपत्वादपरिच्छिन्नमित्यर्थः। प्रपन्चंप्रत्यभिन्ननिमित्तोपादानकारणत्वमपि तस्यैवेत्याह-प्रशेषहेतुमिति। तथा च यथोक्तप्रत्यगभिन्नसर्वाधिष्ठानभूतस्वप्रकाशब्रह्मात्मतत्त्वज्ञानं मोक्षसाधनमिति भावः ॥३॥
ननूक्तरूपे परमात्मतत्त्वे
प्रमाणमस्त्यत्र न वाऽस्ति चेत्तत् । तदा परिच्छेद्यतया जड़त्वा.
दनात्मतात्मन्यवभास्यभावात् ॥ ४ ॥
प्रथात्मनः स्वप्रकाशतयैव सिद्धत्वं वाऽनात्मघटादिवत्प्रमाणाधीनसिद्धिकत्वमिति साधयितुं पूर्वपक्षमुत्थापयति-नन्विति । उक्तरूपे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com