SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११० प्रत्यकूतत्त्वचिन्तामयै । निरवधिसुखसिन्धा यत्कृपालेशयेोगाद् विहरति सुविपश्चित्तं प्रपद्ये मुकुन्दम् ॥ ७८ ॥ इति प्रत्यक्तवचिन्तामणौ द्वितीयं प्रकरणं सम्पूर्णम् ॥ २ ॥ ससाधनमात्मज्ञानमोश्वरप्रसादाधीनं तत्प्रसादश्च तदनन्यशरणत्वेनैव लभ्यस्तदर्थं तमेवानन्यशरणत्वेनाश्रयेदिति मुमुक्षून शितयन् स्वयमाश्रयति - श्रवणेति । यत्कृपालेशयोगाच्छ्रवणमननाद्युपायसिद्धब्रह्मविद्यार्कभासा समूलभ्रमतिमिरं मिथ्याज्ञानध्वान्तमशेषं सकार्य बाधित्वा सुविपश्चित् सम्यकूतत्त्वज्ञानी निरवधिसुख सिन्धावपरिच्छिन्नानन्दसमुद्रे विहरति क्रीडति, " प्रात्मक्रीड आत्मरतिः” ( छा० ७ । २५ | २ ) इत्यादिश्रुतेः । तं मुकुन्दं मुक्तिदातृत्वेन प्रसिद्धं भगवन्तं श्रीकृष्णं प्रपद्ये शरणं व्रजामीति योजना ॥ ७८ ॥ शरण्यादिगुणाधारं सारं सारविदां वरम् । चिदानन्दघनाकारं वारं वारं हरिं नुमः ॥ १ ॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्द विद्वत्कृतायां प्रत्यकूतत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधार्या श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणं समाप्तिमगमत् ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy