________________
द्वितीयं प्रकरणम् ।
१०६ तत्र साधनसम्पन्नः शुद्धान्तःकरणः पुमान् ।। श्रवणादी प्रवृत्तः सन् स्वज्ञानं लभतेऽञ्जसा ॥७६ ॥
एवमविद्यामूलकाध्यासकार्यसंसृतिं प्रदर्श्य तन्निवृत्तिप्रकारं संक्षेपेण दर्शयति-तन्नेति। तत्राऽनादी संसृतिप्रवाहे कश्चित्पुण्यपुजैः पुमान लब्धाधिकारिशरीरः सुकृतपरिपाकेन शुद्धान्तःकरणस्तत्फलसाधनचतुष्टयसम्पन्नः श्रवणादा तत्त्वज्ञानसाधने प्रवृत्तः सन्नजसा भगवत्प्रसादादनायासेन स्वस्य ब्रह्मात्मैक्यतत्त्वस्य ज्ञानं साक्षात्कारात्मकं लमत इति योजना ॥ ७६ ॥
तत्त्वज्ञाने समुत्पन्ने सकार्याज्ञानबाधनात् । जीवन्मुक्तो निजानन्दे तिष्ठत्युज्झितसंसृतिः ॥ ७ ॥
ततः किमित्यत आह-तत्त्वज्ञान इति ॥ ७७ ॥
तस्मादध्यासमूलस्वाज्ञानबाधोपपत्तये। प्राचार्याश्रयणेनात्माऽन्वेष्टव्यः श्रवणादिभिः ॥७८॥
प्रकृतमुपसंहरति-तस्मादिति। यस्मादज्ञानमूलकोऽनर्थस्तस्मादध्यासमूलभूतात्माज्ञानबाधस्योपपत्तिः सिद्धिर्यस्मात्तत्त्वदर्शनात्तदर्थम् 'भाचार्यवान्पुरुषो वेद' (छा०६।१४। २) इत्यादिशास्त्रादाचार्याधीनात्मज्ञानोत्पत्तिः। तस्मात्तदाश्रयणेन सेवादिनाऽनुकूलाचरणेनाभिमुखीकृत्य तमाचार्य ततः श्रवणादिभिरात्मज्ञानसाधनैरात्माऽन्वेष्टव्यो विचारेणान्विष्य ज्ञातव्य इत्यर्थः ॥ ७८ ।।
श्रवणमननसिद्धब्रह्मविद्यार्कभासा
भ्रमतिमिरमशेषं नाशयित्वा समूलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com