SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकरणम् । अथाऽपूर्वविधिस्तत्र फलतो नियमो भवेत्। श्रवणेऽपि तथा तर्हि फलतः स भविष्यति ॥ ५६ ॥ प्रकारान्तरेऽपि साम्यमाह-अथेति। अथावधातेऽपूर्वविधिरेव सन् ...फलता नियम इति व्यवहि येत श्रवणेऽपि तथा भविष्यतीति साम्यम्॥५६।। न च भाष्यविरोधोऽपि तत्त्वज्ञाने विधिर्यतः। निराकृतो न चान्यत्र अवणे ज्ञानसाधने ॥ ५७ ॥ सम्प्रदायविरोधं परिहरति-न चेति ॥ ५७ ॥ मति ज्ञानविधाने हि प्रकृतिमत्ययावुभैा। प्रत्ययाय सह ब्रूतः प्राधान्येनेति शास्त्रतः ॥ ५॥ प्राधान्यात्प्रत्ययार्थस्य नियोगस्यैव सर्वथा। प्रकृत्यर्थतया ब्रह्मदर्शनस्य च गौणता॥ १८ ॥ तद्विशेषणभूतस्य ब्रह्मणः सुतरां भवेत् । गौणत्वं न ततो ब्रह्म सिद्ध्येद्वेदान्तवाक्यतः॥ ६० ॥ ननु तैरपि किमर्थ ज्ञाने विधिनिराकृत इत्यत आह-सतीत्यादित्रिभिः । “दर्शनविधाने हि प्रकृतिप्रत्यया प्रत्ययार्थ सह ब्रूतः प्राधान्येन" इति न्यायेन प्रत्ययार्थस्य नियोगस्यैव प्राधान्याद्, दर्शनस्य प्रकृत्यर्थतया गुणभूतत्वेन तद्विशेषणस्य ब्रह्मणेऽपि सुतरां गुणभाव: स्यात्ततो न वेदान्तैर्ब्रह्म सिद्धपदिति त्रयाणां योजना ॥ ५८-६०॥ ब्रह्मदर्शनमुद्दिश्य प्रधानफलभावतः। श्रवणादि विधाने तु न दोषः स्यान्मनागपि ॥६१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy