________________
द्वितीयं प्रकरणम् । अथाऽपूर्वविधिस्तत्र फलतो नियमो भवेत्। श्रवणेऽपि तथा तर्हि फलतः स भविष्यति ॥ ५६ ॥
प्रकारान्तरेऽपि साम्यमाह-अथेति। अथावधातेऽपूर्वविधिरेव सन् ...फलता नियम इति व्यवहि येत श्रवणेऽपि तथा भविष्यतीति साम्यम्॥५६।।
न च भाष्यविरोधोऽपि तत्त्वज्ञाने विधिर्यतः। निराकृतो न चान्यत्र अवणे ज्ञानसाधने ॥ ५७ ॥ सम्प्रदायविरोधं परिहरति-न चेति ॥ ५७ ॥
मति ज्ञानविधाने हि प्रकृतिमत्ययावुभैा। प्रत्ययाय सह ब्रूतः प्राधान्येनेति शास्त्रतः ॥ ५॥ प्राधान्यात्प्रत्ययार्थस्य नियोगस्यैव सर्वथा। प्रकृत्यर्थतया ब्रह्मदर्शनस्य च गौणता॥ १८ ॥ तद्विशेषणभूतस्य ब्रह्मणः सुतरां भवेत् । गौणत्वं न ततो ब्रह्म सिद्ध्येद्वेदान्तवाक्यतः॥ ६० ॥
ननु तैरपि किमर्थ ज्ञाने विधिनिराकृत इत्यत आह-सतीत्यादित्रिभिः । “दर्शनविधाने हि प्रकृतिप्रत्यया प्रत्ययार्थ सह ब्रूतः प्राधान्येन" इति न्यायेन प्रत्ययार्थस्य नियोगस्यैव प्राधान्याद्, दर्शनस्य प्रकृत्यर्थतया गुणभूतत्वेन तद्विशेषणस्य ब्रह्मणेऽपि सुतरां गुणभाव: स्यात्ततो न वेदान्तैर्ब्रह्म सिद्धपदिति त्रयाणां योजना ॥ ५८-६०॥
ब्रह्मदर्शनमुद्दिश्य प्रधानफलभावतः। श्रवणादि विधाने तु न दोषः स्यान्मनागपि ॥६१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com