________________
द्वितीयं प्रकरणम् ।
१०१
ब्रह्मज्ञानस्यादृष्टजन्यत्वं प्रमाणारूढं करोति - समस्तेति ॥ ४६ ॥
अत्र सर्वपदेनेाक्तं यागाद्युत्यमदृष्टकम् । अदृष्टं श्रवणाद्युत्यमखिलञ्चेति निर्णयः ॥ ४७ ॥
-
।
समस्तादृष्टजन्यत्वं ब्रह्मज्ञानस्य कथमनेन वाक्येन प्रतिपाद्यते इत्यत माह – अत्रेति । अत्र भगवद्गीता चतुर्थाध्यायस्य वाक्ये प्रसिद्धयागादीनेवापेच्य सर्वग्रहणमिति भ्रमं व्युदस्य श्रवणादेरपि संग्रहायैवाखिलमित्युक्तम्, अन्यथा पैौनरुत्यादिति तात्पर्यार्थः ॥ ४७ ॥
योऽनधीत्य द्विजेो वेदानन्यच कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ ४८ ॥
वेदाध्ययने स्मृत्युक्तप्रत्यवायान्यथानुपपत्तिरपि तत्कल्पिकेति वैषम्यं शङ्कते - य इति सार्द्धेन ॥ ४८ ॥
इत्येवं प्रत्यवायञ्चेदपेक्ष्याऽत्र विधिर्मतः
तथैव प्रकृतेऽप्यस्तु निन्दा ह्यकरणे श्रुतेः ॥ ४८ ॥
तदाश्रवणेऽपि
प्रत्यवायस्मृत्यन्यथानुपपत्तिस्तत्कल्पिकाऽस्त्विति
साम्येन समाधत्ते—तथैवेति सार्द्धेन । हि यस्मात्स्मृती श्रुतेः श्रवणस्याप्यकरणे निन्दा श्रूयत इत्यर्थः ॥ ४६ ॥
नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना ।
वर्त्तमानस्तु संन्यासी पतत्येव न संशयः ॥ ५० ॥
स्मृतिवाक्यमुदाहरति - नित्यमिति ॥ ५० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com