________________
६४
प्रत्यक्तत्त्वचिन्तामणी कोटावप्रवेशादित्यर्थः। श्रवणेन तत्त्वज्ञाने जननीये इतिकर्तव्यकोटिप्रविष्टाः शान्त्यादयः क्रमात् पूर्वापरीभावादित्यर्थः। शान्त्या. दीनां मननादेश्चेति कर्त्तव्यकोटिप्रवेशतुल्यत्वेऽपि दर्शपूर्णमासयागे प्रयाजानुयाजवत् पूर्वापरीभावस्तु विशेषः। शान्त्यादीनां श्रवणात्पूर्वभाव: मननध्यानयोः श्रवणादर्वाचीनत्वमिति भावः ॥ १६॥
ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मक्यगोचरा । या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः ॥२०॥ तस्यां या चिदभिव्यक्तिः स्वतः सिद्धा च शारी। तदेव ब्रह्मविज्ञानं तदेवाज्ञाननाशकम् ॥२१॥
यावत्तत्त्वसाक्षात्कारोदयस्तावच्छान्त्यादिसहितश्रवणाद्यावृत्तिरावश्यकीति वदनश्रवणादेः समुदितस्य फलमाह-तत इति द्वाभ्यां । ततः श्रवणादिपरिपाकानन्तरं सर्वाङ्गेषु तत्त्वज्ञानसाधनेषु तत्परस्य प्रत्यग्ब्रह्मैक्यविषया या वृत्तिः शुद्धा सन्देहादिदोषशून्या मानसी अन्तःकरणपरिणामविशेषो वेदवाक्यप्रमाणाज्जायते । तस्यां वृत्तौ या चितो. ऽभिव्यक्तिः सा स्वतः सिद्धा, तस्या नित्यतया साध्यत्वाभावात् । शाङ्करी शं सुखकरोतीति शङ्करः अद्वयानन्दं ब्रह्म, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ० ४ । ३ । १३) इति श्रुतेः; तत्सम्बन्धिनी। तदेव ब्रह्मविज्ञानं तस्वसाक्षात्कारः, तदेवाज्ञाननाशकं सकलाज्ञानतत्कार्यबाधकमिति योजना ॥ २०-२१ ॥
प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते। शब्दलक्षणसामथ्या मानसी सुदृढा भृशम् ॥ २२ ॥ तस्याश्च द्रष्टुभूतस्तु प्रत्यगात्मा स्वयंप्रभः। स्वस्य स्वभावभूतेन ब्रह्मभूतेन केवलम् ॥ २३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com