________________
द्वितीयं प्रकरणम् । दुष्टे श्रुते मते ज्ञाते खल्वरे परमात्मनि । इदं सर्व भवेज्ज्ञातमित्युपक्रम्य वेदगीः॥८॥ तदेताषदरे खल्वमृतत्वमुपसंहृतो। पुमर्यस्यामृतत्वस्योपायं तत्वधियं जगौ॥६॥
दृष्टेति । “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्" (बृ०४।५।६) इत्युपक्रम्य "एतावदरे खल्वमृतत्वम्' (बृ०४।५।१५) इत्युपसंहारात् श्रुतिरियं परमपुरुषार्थभूतस्यामृतत्वस्य मोक्षस्योपायं तत्त्वधियं तत्त्वज्ञानमेव जगावुक्तवतीत्यर्थः ॥८-६॥
अविधेयतया ज्ञानं न पुमायत्तमात्मनः। आत्मा वेत्ति श्रुतौ तस्यादेशेनान्यद्विधीयते ॥१०॥
प्रविधेयतयेति । आत्मनो ज्ञानमविधेयतया पुरुषतन्त्रं न भवति । "आत्मा वा अरे द्रष्टव्यः" ( बृ०४।५। ६) इति श्रुतौ तस्यात्मदर्शनस्योद्देशेनान्यच्छवणादि विधीयते इति योजना ॥१०॥.
मननध्यानरूपाभ्यामङ्गाभ्यां श्रवणं सह । श्रुत्या विधीयते चाङ्गि फलवरवेन निश्चितम् ॥११॥ मननेति । फलवत्त्वेनेति । आत्मदर्शनरूपं यत्फलं तच्छ्वणस्यैव; तस्यैव प्राधान्येन विधानादित्यर्थः ॥ ११ ॥ तथैव श्रुतितात्पर्य्य पुराणे प्रतिपादितम् ।
आत्मदर्शनमुद्दिश्य श्रवणादिविधिर्यया ॥१२॥
ननु षडङ्गोपेतवेदाध्यायिनः सत्यपि वेदार्थावगमे विचारमन्तरेण तात्पर्यानवगमान्न तेनावगतोऽर्थः श्रुत्यभिप्रेतो भवितुमर्हतीति चेत्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com