________________
-६०
प्रत्यक तत्त्वचिन्तामयी
नित्यो हि स्वाध्यायेोध्येतव्य इत्यध्ययनविधिः, " ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयेो ज्ञेयश्च" ( महाभाष्यम् १ । १ । १ ) इति वचनात् । काम्यत्वे हि वेदाध्ययनस्यान्योऽन्याश्रयता, aara सति कामना; कामनायां सत्यां षडङ्गोपेतवेदाध्ययनप्रवृत्तस्यार्थावबोध इति । अत: सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्यार्थ जानातीत्यभिप्रेत्याह - नित्येति । यः कश्चिदतिदुर्लभः पुण्यपुञ्जपरिपाकवशाच्छास्त्रार्थविदां मध्ये उत्कृष्टः सुधीः स्वधर्मानुष्ठानेन शोधितान्तःकरण इत्यर्थः ॥ ४॥
स वेदान्त गिरोत्कृष्ट पुमर्थप्रेप्सया स्वयम् । तदुपायं धियाऽन्विष्य तत्रेदमवगच्छति ॥५॥
सइति । स च वेदान्तगिरा परमपुरुषार्थप्रेप्सया स्वयं तस्यापायं धिया शास्त्रोत्थयाऽन्विष्य पर्यालोच्य तत्रेदं वक्ष्यमाणमवगच्छति जानातीति योजना ।। ५ ।।
सर्व प्रियं भवत्यात्मकामायेति विचारतः । आत्मशेषतयान्यस्य प्रियत्वे क्तरशेषतः ॥६॥
तत्किमित्यत श्राह — सर्वमिति । " आत्मनस्तु कामाय सर्व प्रियं भवति" ( वृ० ४ ५ ६ ) इति श्रुत्याऽऽत्मशेषतयाऽन्यस्याशेषतेाऽशेषस्य । सार्वविभक्तिकस्तसिः । प्रियत्वस्योक्तेरिति विचारादिति योजना ॥ ६ ॥
आत्मातिरिक्तसर्वस्माद्विरक्तोऽधिकृतः पुमान् । गुरुमाश्रित्य वेदान्तसिद्धोपायं चिकीर्षति ॥ ७ ॥ आत्मेत्यादि सुगमम् ॥ ७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com