SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम्। सर्वाः कलाः समुदिता निरवद्यकीर्ती प्राप्ताः सदा विलसिता: परमा प्रतिष्ठाम् । यत्रेश्वरे तमहमीश्वरमीश्वराणां कृष्णं श्रये सततमस्य पदाब्जभक्त्यै ॥ १ ॥ प्रानन्दसिन्धुरमृताद्वयबोधदेहो वेदान्तगीर्विलसितान्तरभावगम्यः । नन्दाङ्कगो विजयते ब्रजभूमिभाग्यं यस्तं मुकुन्दमनिशं शरणं व्रजामि ॥ २॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रत्यक्तत्त्वविचारमयूखाभिधं प्रथम प्रकरणं समाप्तिमगमत् । १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy