________________
प्रथमं प्रकरणम्। श्रुतियुक्तिविरुद्धास्तस्मादद्वयसुखसिन्धु प्रत्यगात्मब्रह्मैव वस्त्वस्ति । तदेव ब्रह्म स्वाविद्ययोस्थिताखिलभयनिधौ संसारे जन्ममृत्युप्रवाहलक्षणे भ्रान्त्यावर्ते 'अहम्, इदम् , ममेदम्,' इत्यावर्तकरूपे भ्रमति विश्रान्तिं न लभते । कदाचिन्महापुण्यफलसीमभूतब्रह्मविद्यार्कभासा तत्त्वज्ञानमातण्डप्रभया आन्ध्य सकार्याज्ञानं बाधित्वा, नासीदस्ति भविष्यतीति निश्चित्य स्वभावभूतं परमं दृश्यात्यन्ताभावोपलक्षितं ब्रह्मभावापत्तिलक्षणं मोक्ष व्रजति । स मुक्त इत्युच्यते इति शेषः। इति वेदान्तसिद्धान्त इत्यर्थः ।। ७७ ॥
आत्मज्ञोऽसौ तरति च शुचं ब्रह्मविद् ब्रह्म नित्यं ब्रह्माप्येति स्वयमपि तथा मुच्यते मुक्त एव । प्रान्ध्यं ग्रन्थिजति विलयं क्षीयते कर्मजालं वेदो हीत्यं वदति शतशो नित्यसिद्धां विमुक्तिम्भ८
तत्र श्रुतिवाक्यान्यर्थता दर्शयति--आत्मज्ञ इति। "तरति शोकमात्मविद्' (छा० ७ । १ । ३) "ब्रह्म वेद ब्रह्मैव भवति" (मु० २।६) "ब्रह्मैव सन् ब्रह्माप्येति' (बृ० ४ ! ४ । ६) “विमुक्तश्च विमुच्यते" ( कठ० २ । ५ । १) "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" (मु० २ । २।८) "अविद्यायाः परम्पारं तारयितु", "तमेव विदित्वाऽतिमृत्युमेति' ( श्वे० ६ । १५ ) इत्यादिवेदो हि यस्मानित्यसिद्धां विमुक्तिमित्थमनेनैव प्रकारेण सहस्रशो वदति, सर्वो वेदस्तत्रैव फलवान् भवतीत्यर्थः ॥ ७॥ तत्त्वज्ञानान्निजसुखगतानाद्यविद्यानिवृत्तौ
मुक्तिः सिद्धाद्वयसुखवपुः प्रत्यगात्मैक्यरूपा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com