________________
प्रथमं प्रकरणम् । यद् ब्रह्मप्राप्तिलक्षणं मोक्ष प्राहुः, तदपि न समम्-युक्तियुक्तं न भवति, वेदमाले:-"न तस्य प्राथा उत्क्रामन्ति' (बृ० ४।४ ) इत्यादिश्रुतेर्विरोधादित्यर्थः ॥ ७४ ॥
भिन्ना जीव स्वत इह विभारीखरोपासनात्स
ब्रह्मकत्वं व्रजति लवणे यद्वदैक्यं तृणादिः । एवञ्चेत्स्यात्तदपि न समं ब्रह्मताऽन्यस्य न स्यात् नान्यस्य स्वत इह भवेदन्यभावोऽपि युक्त्या॥७॥
किमात्मनो ब्रह्मप्राप्तिस्तादात्म्यलक्षणा संयोगलक्षणा वा ? नाद्या, अश्वमहिषयोरिव पृथसिद्धयोरेकत्वानुपपत्तेः। द्वितीयं शङ्कतेभिन्न इति । स्वतो भिन्न एव जीवो विभोर्ब्रह्मणः सकाशाजीवेश्वरयोनियन्तृनियम्य विज्ञानपूर्वकमीश्वरार्चनसमाध्याद्युपासनाद् लवणाकरे निक्षिप्ततृणादेरिव लवणत्वं जीवस्य ब्रह्मभावनया ब्रह्मभावत्वमित्येवञ्चेत, तदपि न समम्, यतोऽन्यस्य सतो ब्रह्मता न स्यात् । नहि स्वतोऽन्यस्य युक्तिसिद्धोऽन्यभावो दृष्टचरः, दृष्टान्ते तृणपर्यावय. विन: संस्थानविशेषेऽसति तदवयवानां लवणावयवसंयोगेन लवणभ्रान्तिमात्रत्वादुष्णजलभ्रान्तिवत्तस्यानुदाहरणात् । नापि यथा रसविद्धताम्रस्य सुवर्णभावस्तथा ब्रह्मभावो जीवस्येति साम्प्रतम्, तत्राप्यन्यस्य सतेाऽन्यभावस्यासिद्धत्वात्, रसविशेषस्य ताम्ररूपाभिभावकमात्रत्वात्, कालान्तरे सुवर्णाकारतापगमदर्शनाच्च ताम्रादेः। ततश्च भ्रममात्रं तदित्यभिप्रायः। तदुक्तमुपदेशसहरुयाम्- .
"नान्यदन्यद्भवेद्यस्मान्नान्यत्किञ्चिद्विचिन्तयेत् ।
अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत् ॥" (उप० सा० प्र० १५१) इति ॥ ७५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com