________________
प्रत्यक्तत्त्वचिन्तामणी नित्यज्ञानं सुखमपि तथा जायते कर्मयोगात्
सात्मज्ञानादविषयसुखं मोक्षमिच्छन्ति भाट्टाः। नायं पक्षः श्रुतिनयविदां सम्मतो युक्तिशून्यो
जन्ये मोक्ष नभवति कदा नित्यता हेत्वभावात्॥७३॥ भट्टपादानुसारिणामभिमतमुक्तिं तन्निराकरणञ्च दर्शयति-नित्य. ज्ञानमिति। कर्मयोगाद्वैदिककर्मानुष्ठानात् सात्मज्ञानादात्मज्ञानपूर्वकानित्यज्ञानं जायते। सुखमपि तथा-नित्यसुखचोत्पद्यते । ततश्चाविषयसुखं नित्यज्ञानेनात्मनो विषयविशेषानपेक्षया नित्यानन्दानुभवं मोक्ष भाट्टा भट्टपादानुसारिण इच्छन्ति। नायं पक्षः श्रुतियुक्तिप्रमाणकुशलानां सम्मतः, युक्तिशून्यत्वात्। विषयेन्द्रियसंयोगाभावे कथं ज्ञानानन्दोत्पत्तिरिति ? आत्ममन:संयोगादिति चेत्तदपि दुरुपपाद्यम्, आत्ममनसोरुभयोरपि सर्वगतयोरन्यतरकर्मजन्यस्य, उभयकर्मजन्यस्य वा संयोगस्याभावात् । भवतु नामात्ममनसोः संयोगस्तथापि ज्ञानानन्दयोर्जनिमत्त्वे सत्यनित्यत्वस्य दुर्वारत्वादपि नायं पक्षः साधुरित्याह-जन्य इति । जन्ये वस्तुनि नित्यत्वसाधकहतारभावात् पुनरपि बन्धप्रसङ्ग इति भावः ।। ७३ ॥ .
यद्ब्रह्माण्डाद्वहिरपि विभाब्रह्मणो भावमाहु___ जन्तोर्माक्षतदपि न समं वेदमौलेविरोधात् । तस्य प्राणा न च बहिरतो यान्ति तज्ज्ञस्य जन्तो
लीयन्तेऽत्राद्वयरसतयेत्यादिसिद्धान्त इष्टः ॥७॥ केषाञ्चिद्वेदान्तसिद्धमर्थमन्यथा कुर्वतामेकदेशिना सम्मता मुक्तिं तन्निराकरणञ्च दर्शयति-यदिति द्वाभ्याम्। ब्रह्माण्डाद्वहिः संसारमण्डलाद्वहिरेव ब्रह्मसद्भावमभ्युपगम्य जन्तोर्जीवस्यार्चिरादिमार्गेण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com