________________
प्रत्यकूतत्त्वचिन्तामयौ
स्वताऽप्रतिसंक्रमादुपाधिसम्बन्धे च बन्धाविच्छेदादनिर्मोक्षः #1 द्वितीयेऽचिद्रूपस्य चेतनानधिष्ठितस्य स्वयं गमनानुपपत्तेः । नहि चेतनाश्वाद्यनविष्ठितस्य रथादेर्गमनं दृष्टम्, सम्भवति वा । अतो भग्नादिव पञ्जरात्पतङ्गस्यात्मनो बन्धविच्छेदे सत्यप्यूर्द्ध वगमनमसङ्गतमेवोत्प्रेचितमिति । अत ग्रह-- विशुद्ध चिद्रूप इति । निरुपाधिचैतन्येऽस्मिन्नात्मनि कथमपि कथञ्चनापि त्वदभिमतगमनं युक्त्या सत्तराञ्जसत्वं बुद्धिपथमारोढुं सम्यक्तया नैति नैवायातीत्यर्थः ॥ ७० ॥
७८
द्रव्यादीनां नयमतधिया चेश्वरोपास्याहुः काणादास्ते नवविभुगुणात्यन्तनाशं विमेोक्षम् । तज्ज्ञानादावुपशममिते शून्यपक्षान भेदो दुःखाभावोऽप्यमतिविषयेा ना पुमर्थोऽस्ति मुख्यः ७ १
एवं नास्तिकाभिमतां मुक्तिं तन्निरासश्च प्रदर्श्याधुनाऽर्द्धवैनाशिकवैशेषिकाद्यभिमता मुक्तिं तन्निरासश्च दर्शयति — द्रव्यादीनामिति । नयमतधिया न्यायाभिमतपदार्थस लक्षण्यवैलक्षण्यपरिशोधनपूर्वकात्मयाथात्म्यज्ञानेन ईश्वरोपासनया सततं परमेश्वरोपासनया विभो - रात्मनो नवानां वैशेषिकगुणानामत्यन्तनाशमतीवाच्छेदं काणादा वैशेषिकास्ते तत्समानतार्किका बुद्धिस्था नैयायिकाश्च मोक्ष प्राहुः । ते पुन: " प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क निर्णयवादजल्पवितण्डाहेत्वाभास च्छल जातिनिग्रहस्थानानां तत्त्वज्ञानान्नि:श्रेयसाधिगमः” (न्या० १ । १ । १ ) इति सूत्रसिद्धप्रमाखादिषोडशपदार्थान् परिशोध्यात्मनि “आत्मशरीरेन्द्रियार्थ बुद्धिमन: प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्" ( न्या० १ । १ । १ ) इति सूत्रसिद्धद्वादशविधप्रमेयनिष्कर्षादात्मयाथात्म्यावगमे सजाते तत्सहिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com