________________
प्रथमं प्रकरणम् । सर्वज्ञायाः सकलविलये सन्ततेरेव मोक्षं
ह्यन्तर्भावं विदुरिति मतं स्थाय्यभावादयुक्तम्॥६६॥ योगाचारमताभिमतां मुक्तिं तन्निरासञ्च दर्शयति-योगाचारा इति । क्षणिककलया क्षणिकभावनया चकारेण स्वलक्षणभावनया दुःखबुद्धया दुःखभावनया शून्याभ्यासाच्छून्यभावनया च प्रदीपनिर्वाणवदघज्ञानाधारोपशान्त्या संसारविज्ञानप्रवाहोपरमरूपया सर्वज्ञायाः सन्ततेरेवान्तर्भावं सकल विलये सति मोक्ष विदुरपवर्गमिच्छन्ति। तदेतद्योगाचारमतं स्थाय्यभावाद्वन्धमोक्षान्वयिन: फलसम्बन्धिनोऽभावादनङ्गोकारादयुक्तम्, युक्तिविरुद्धत्वादुपेक्ष्यमित्यर्थः ।। ६६ ॥
तत्त्वज्ञानादुचिततपसा कर्मदाहात्समाधे.
बन्धध्वंसे सततगमनं चोर्ध्वमाकाशगं वा। मोक्षं प्राहुस्त्विति विवसनास्तन्न युक्तं विशुद्ध
चिद्रूपेऽस्मिन्कथमपिगति ति युक्त्याजसत्वम्७०
आर्हताभिमतां मुक्तिं तन्निरासञ्च दर्शयति--तत्त्वज्ञानादिति । कर्माष्टकपुर्यष्टक*परिवेष्टितस्य जीवस्य तत्त्वज्ञानात् स्वमताभिमततत्त्व. ज्ञानेन, उचिततपसा स्वमताभिमततपसा, समाधेरात्मैकाकारसमाधिना च सर्वेषां कर्मणां दाहाद् बन्धध्वंसे सति पञ्जरस्थस्येव शुकस्य पञ्जरभजन इव सततगमनं द्रुततमसततगमनम् , अर्द्धवगमनम, लोकाकाशगमनं वा मोक्षं कैवल्य विवसना दिगम्बरा: प्राहुः कल्पयन्ति । तन्न युक्तम् । तदेतद् युक्तिविरुद्धं विशुद्ध वस्तुनि । तथाहि--आत्मा चिद्रूपः ? उताचिद्रूपः ? प्राद्ये विशुद्धस्य चिद्रूपस्य निरुपाधिकस्य
* ज्ञानेन्द्रियपञ्चकम्, कर्मेन्द्रियपञ्चकम्, भूतपञ्चकम्, प्राणादिपञ्चकम्, अन्तःकरणचतुष्कम्, अविद्या, कामः, कर्म ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com