________________
प्रत्यक्तत्त्वचिन्तामा ____एवं स्वस्वरूपावस्थानलक्षणां मुक्तिं वेदान्तमानसिद्धो प्रदर्वेदानी मोक्षे वादिविप्रतिपत्तिप्रदर्शनमुखेन वेदान्तिसम्मता मुक्तिरेव मुमुक्षुभिरादर्तव्या नान्यवादिपरिकल्पितेति बोधनाय भूमिकामारचयति - यद्यपीति। यद्यप्येषा मुक्तिस्तत्त्वज्ञानां श्रुतियुक्तिप्रमाणकुशलानां वेदान्तिनामपरिच्छिन्नसच्चिदानन्दस्वरूपावस्थानलक्षणैवेष्टा अभिमता, तथापि प्राज्ञमन्यैः पण्डितमानिभिः कुतर्कैः श्रुतिविरुद्धतर्कामासैर्बहुविधा कल्पिता-स्वस्वपक्षाभिनिवेशेन स्वीकृता। तन्निरासाय तेषां वादिनां मताभिमतमुक्तिनिरासेन निगमवचसा वेदान्तवाक्यानां सम्मता सत्स्वरूपा अबाधितवस्तुस्वरूपा मुक्तिनिर्मूतव्येति योजना ॥ ६७ ।।
शून्यं वस्त्वेतदखिलमिह भ्रान्तितो भाति सद
च्छून्यज्ञाने गलति सकलं शून्यभावोऽस्ति मोक्षः। बौद्धाः प्राहुर्मतमिदमसन्मानशून्यं यतस्तद् । मूलोच्छेदे भवति स कथं तस्य मोक्षः कुबुद्धेः॥६॥
तत्र माध्यमिकमतसम्मतां मुक्तिं तन्निरासच दर्शयति-शून्यमिति । शून्यमेव वस्तुतो विपर्यासदर्शनेनैतदखिलमिह व्यवहारभूमौ सद्वदवभासते, तत्र शून्यभावनाप्रकर्षपर्यन्तशून्यज्ञाने सति सकलं ज्ञानज्ञेयात्मकं जगद्विगलति शून्यत्वमेति । शून्यभाव एव मोतोऽस्तोति बौद्धा माध्यमिकाः प्राहुर्युक्त्याभासः स्थापयन्ति । तदिदं मतमसत् तुच्छम्, यतो मानशून्यं युक्तिविरुद्धञ्च बन्धमोक्षान्वयिन: फलसम्बन्धिनोऽभावान्मूलोच्छेदे सति तस्य कुबुद्धेद्धिस्य स मोक्षः पुरुषार्थः कथं भवेत, न कथमपीत्यर्थः ॥ ६८ ॥ योगाचाराः क्षणिककलया दुःखबुद्धया च शून्याभ्यासाद्वीपप्रशमवदघज्ञानधारोपशान्त्या।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com