________________
प्रथमं प्रकरणम् ।
७३
"
1
रश्मिसङ्घळे मरुमरीचिकायां वार्जलं यथा स्वप्नद्रष्टरि स्वाप्नं जगत्, तथा जगदिदं प्रत्यक्षादिभिरवगतं सात्तिचैतन्ये कल्पितमित्यर्थः आद्येन दृष्टान्तेनाप्रत्यक्षेऽपि प्रत्यक्षादियोग्याध्यासः सम्भवतीति दर्शितम् । द्वितीयेनात्यन्तानुकूलेऽपि प्रतिकूलस्याध्यासः । तृतीयेन तदत्यन्ताभाववत्यपि तत्सत्त्वाध्यासः । चतुर्थेन सर्वव्यवहारानास्पदेऽपि सर्वव्यवहारास्पदत्वाध्यासो नासम्भावित इति द्रष्टव्यम् ||६२ || अध्यस्तेऽस्मिञ्जगति जनताव्यापृतिः किन्न मिथ्या स्वाप्ना राजा तदुपकरणं किं भवेद्वास्तवं वा । यद्वक्षो बलिरपि तथा लौकिकीयञ्च गाथा
यद्वद्विश्वं व्यवहृतिरियं तद्वदेवेति सिद्धम् ॥ ६३ ॥
सर्वजन व्यवहारस्य मिध्यात्वं दृष्टान्तप्रदर्शनेन कैमुत्या साधयति—अध्यस्ते इति । कल्पिते प्रपञ्चे जनताव्यापृति: सर्वजनसभूहव्यवहारः किं कल्पितत्वाद् मिथ्या न भवति ? किन्तु भवत्येव । स्वप्ने कल्पिता राजा तदुपकरणं छत्रचामरसेनादिसामग्री किं सत्यरूपा भवेत् ? नोवम्, किन्तु सृपैव भवति । "यक्षानुरूपो बलिः” इति लौकिकाभाणकं प्रसिद्धम् । तस्माद्यादृशं विश्व भाग्यभोगालयादिप्रपञ्चस्तद्वदेव तद्विषयकव्यवहारोऽपीति युक्तिसिद्धमित्यर्थः ।। ६३ ।।
तस्माद्वन्धा जनिमृतिमयेोऽध्यस्त एवात्मतत्वे मायाऽविद्याप्रकृतितिमिरा ज्ञानशब्दाभिधेया । हेतुस्तत्राघटित घटनादक्षिणैषा विरुद्धेऽ
fuष्ठाने तद्विषयधिषणा तन्निवृत्तौ समर्था ॥ ६४॥
एवं प्रपञ्च व्यवहार मिथ्यात्व प्रसाधनेनापि साक्ष्यैक्यं प्रसाध्य परमप्रकृतमुपसंहरति--तस्मादिति । जन्ममृत्यु प्रवाहलचणो बन्धः प्रत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com