________________
७२
प्रत्यक्तत्त्वचिन्तामणी भवतीति योजना। तथा च-भेदपरिच्छेदविभ्रमाभिभूतचेतस्तयाऽनाद्यनिर्वचनीयाऽविद्यया मोमुह्यमानो जन्तुः कथं प्रत्यगात्मैक्यं ज्ञातुं समर्थो भवेत्,
"इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ! ॥' (गी० ७ । २७) इति भगवद्वचनादिति भावः ॥६१ ॥
मायाशक्तिर्निखिलकलनां साम्प्रतं वा विरुद्धां
स्वाधिष्ठाने चिति फलयुता दर्शयत्या विमोक्षम् । नैल्यं व्याम्नि स्त्रजि विषधरो वार्यया रश्मिपूगे
तद्वन्मिथ्याऽऽत्मनिजगदिदं कल्पितं स्वाप्नवच्च६२ एकस्मिन्नद्वितीयेऽसंगोदासीनाकर्तृभोक्तृस्वभावतया सर्वव्यवहारानास्पदे प्रत्यगात्मतत्त्वेऽसम्भावितानेकद्वैतभेदव्यवहारप्रदर्शनहेतुमघटनघटनापटीयसी शक्तिं सर्वविश्वकारणत्वेन प्रसिद्धा प्रदर्शयंस्तत्कार्य विश्वं दृष्टान्तैः प्रदर्शयति--मायाशक्तिरिति । अत्यन्तासम्भावितप्रदर्शिनी मायाशक्तिश्चितो भेदाभेदाभ्यां निर्वस्तुमशक्यत्वेन शक्तिवत्परतन्त्रत्वेन च शक्तिः चिति फलयुता चैतन्याभासयुक्ता सती स्वस्याधिष्ठाने प्रत्यगात्मरूपे ब्रह्मणि साम्प्रतं सम्भावनाहीं विरुद्धामसम्भावितामखिलकलनां सकलव्यवहारकल्पनां दर्शयति-ऐन्द्रजालिकनटीव अविद्यमानामपि विद्यमानवद्रचयित्वा प्रत्यक्षादिव्यवहारगोचरयोग्यामापादयतीत्यर्थः । ननु तर्हि सर्वदैवं सति अनिर्मोक्षप्रसङ्ग इत्यत्राह-प्राविमोक्षमिति । स्वस्वरूपाव. स्थानलक्षणमोक्षपर्यन्तमेव तथा करोति। मोक्षे तु तत्त्वज्ञानबाधिता सती कालत्रयाभावप्रतियोगितया विलयं गच्छतीति भावः। यथा नैल्यं व्योम्नि कल्पितम्, यथा नजि पुष्पमालायां विषधरो भुजङ्गः, यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com