SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रथम गीर्वाणसाहित्यसोपानम् । ॥धेनुमूर्खकथा॥ कस्यचिन्नरस्यैका धेनुरासीत् । सा च प्रतिदिनं शतपलं दुग्धं यच्छति । अथ कदाचित्तस्य गृहे समायात उत्सवः । तदोत्सवकाल एवास्याः प्राज्यं दुग्धमेकवारमेव मया लभ्यमिति स मुग्धो दोहनं विनैव तां गृहे स्थापयति स्म । अथोत्सवसमये स तस्या दोहनमारभते स । किन्तु चिरकालपर्यन्तं दोहनस्याभावात्तस्या सर्वमेव दुग्धं छिन्नम् । लोकाश्च तस्य मूर्खतां हसन्ति म॥ [कथासरित्सागरः] । तृषितस्य जडस्य कथा ॥ कश्चिन्मूर्खः पथिकोऽरण्यस्य कस्यचित् पारं गत्वा नदी पश्यति । किन्तु तृपया व्याकुलोऽपि स तस्या जलं न पिबति । तदा जनास्तं पृच्छन्ति-भोः किमर्थ नद्याः सलिलंन पिबसीति । स वदति बुद्धिहीन इयजलं नद्याः कथं पिबामीति। अथ ते जनास्तं परिहासेन पृच्छन्ति - नद्याः सर्व वारि न पिबसि चेन्नृपस्त्वां दण्डयति किमिति । एवं तैरुपहसितोऽपि स मुग्धो नीरं नापिबत् तथैवातिष्ठच्च ॥ [कथासरित्सागरः] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy