SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥ बालावमाननम्॥ द्वितीयो भागः मुनिस्तयोः पूर्वस्य भवस्य कथां कथयति । हे नृप ! अत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको विक्रमदेवी भार्या । तयोरपत्यानि प्रातिवेशिकस्य ब्राह्मणस्य बालैः सह क्रीडन्ति । अन्यदा निष्पन्नस्य कृषिकर्मकस्य वीक्षणाय तौ क्षेत्रं गतौ । तत्र निजबालैः सह विप्रबालाः फलिकाचिर्भटादि भक्षयन्ति । तत् तौ पश्यतः । अथ कोपान्निर्भर्त्सयतः-रे रे दुराचाराः केनाकारिता यूयम् । सर्वमपि क्षेत्रं भक्षितम् । यत् क्रियते युष्माकं तत् सर्वमपि स्तोकम् । परं किं क्रियते-रक्षकस्यापि खलु प्रातिवेश्मिकानामपत्यानि सन्ति । इति पुनः पुनर्भणनात् पापं बद्धम् । अज्ञानभावान्न पश्चात्तापः कृतो न चालोचितम् । सन्तानान्तरायात् पापादनपत्यतादुःखमिति ॥ [कामदेवनृपतिकथा] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy