________________
પક
પાવાગઢથી વડોદરામાં
स जीरिकापल्ली-विभो ! विमुच्यते
कुकर्मभिः पार्श्व ! सुखैकभाजनम् ॥ ३१ ॥ जीरापल्लि-विभूषणं जिनमिति श्रीपार्श्वनाथं मुदा
शक्रालीमुनिसुन्दर-स्तवगणैर्नेतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥ ३३ ॥”
- स्तोत्र ( मा. २, . वि. अ.) વિક્રમની ૧૫મી સદીના અંતમાં તપાગચ્છના કવિ ભુવનસુંદરસૂરિના સં. સ્તોત્રમાં–
(१) xx जीराउलीनगर-मण्डनतारहारं
तं संस्तुवे त्रिजगदभ्युदयावतारम् ॥ १ ॥
(२) xx स्तुवे जीरापल्लि-युवति-गुरुमल्लीयमुकुट x १ xx श्रीजीराउलिनामधेयनगरी-शृङ्गारहार ! प्रभो !
भूयास्त्वं भुवनस्य वाञ्छितविधौ चिन्तामणिः सर्वदा ॥
(३) xxजीराउलीमण्डनपार्श्वनाथं स्तोष्ये प्रभुं तं किमपि स्वभस्या १
श्रीजीरापल्लिदेव ! xxx ३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com