________________
૫૪
પાવાગઢથી વડેદરામાં. સેમસુંદરસૂરિના સદુપદેશથી વિ. સં. ૧૪૭૨ માં સ્તંભપુર (मभात )मा ११ अग(सिद्धान्त-पुस्ती) समाव्यां હતાં. જેમાંની જ્ઞાતાસૂત્ર વગેરે પિોથીઓ પાટણમાં મે. મેંદીના જેનભંડારમાં વિદ્યમાન છે, તેની અંતિમ ૨૨ કેવાળી વિસ્તૃત પ્રશસ્તિ દ્વારા આ વૃત્તાન્ત જાણવામાં આવે છે.
વિ. સં. ૧૪૭૮ માં પૃથ્વીચંદ્રચરિત્ર(વાગ્વિલાસ) વગેરે રચના કરનાર કવિ માણિક્યસુંદરસૂરિ, નેમીશ્વરચરિત્ર ફાગमधना प्रारं सभा
१ " x x अथ च रामाः पर्वतश्च प्रथितगुणगणौ तेषु वासं सृजन्तौ
प्रौढश्रीस्तम्भतीर्थाह्वयवरनगरे प्रोल्लसत्कीर्तिभाजौ । दू -भरश्रेणीषु मुख्यौ जिन-गुरुचरणाम्भोजभृङ्गायमानौ
मानातीतोत्सवौघैः प्रवचनमभितो भासयन्तावभूताम् ॥ ७ ॥ अष्टापट्यादिवर्षत्रितयमनु महाभीषणे संप्रवृत्ते
दुर्भिक्षे लोकलक्षक्षयकृति नितरां कल्पकालोपमाने । सत्रागारत्रयं यो प्रतिदिनमधमोत्कृष्ट-मध्यप्रभेदात्
मोदात् प्रावर्तयेतां निजविभवभरैः सद्दया-वासनाभ्याम् ॥ ८ ॥ श्रीमच्छत्रुञ्जयाद्रौ प्रवरतरगिरौ रैवते चार्बुदे च
श्रीजीरापल्लिपार्श्वप्रभृतिषु निखिलेष्वन्यतीर्थेषु भावात् । वापं वापं प्रकामं प्रचुरतरधनं स्वीयमात्मीय आत्मा
चक्रे याभ्यां पवित्रः प्रविततसुकृतश्चापरैरप्युदारैः ॥ ९ ॥ तत्राप्यभूत् पर्वतनामधेयः समस्तलोकोत्तमभागधेयः । x x १० श्रीमत्तपागण-नभोऽङ्गण-भानुकल्पश्रीसोमसुन्दरगुरुप्रवरोपदेशम् । पीयूषयूषकमनीयसुधामयूखप्रख्यं निनाय विषयं निजकर्णयोः ॥ १६ ॥ xx एकादशाङ्गानि ततः शुभाय प्रालीलिखत् स्तम्भपुरे प्रधाने ।
वर्षेऽश्विनीपुत्र-महर्षि-विद्यासङ्खये स्वलक्ष्म्या श्रुतभक्तितोऽयम् ॥२१॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com