________________
भा० च० स्कंधे अध्याय २५
भो भो प्रजापते राजन् पशून् पश्य त्वयाध्वरे संज्ञापितान् जीवसंघान् निर्घृणेन सहस्रसः ॥ एते त्वां संप्रतीक्षन्ते स्मरंतो वैशसं तव । संपरेतमयः कूटै, रिच्छदंत्युत्थितमन्यवः ॥
८५
अर्थ- हे प्राचीन बर्हिष राजा, तें जेजे पशुओनी यज्ञमां हिंसा करी छे ते ते पशुओ तारी वाट जोता अने क्रोध तत्पर थइ पोतानां शींगडां उचां करी तने प्रहार करवा स्वर्गमां तैयार छे, माटे गीताना सोळमा अध्यायमा कं छे के ( गीता अ० ।। १६ ।। )
अनेकचित्तविभ्रान्ता, मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥
अर्थ - अनेक चित्तनी भ्रान्तिवडे मोहजालमां पडेलो मनुष्य, अनेक भोगनी इच्छा करतो नरकने विषे पडे छे. वास्ते गीतामां कयुं छे
अहिंसासत्यमस्तेयमिति ॥
अर्थ-हींसा कर नहीं - सत्य पालकं - चोरी करवी नहीं इत्यादि.
उक्तंच भा. स. अ. १५
न दद्यादामिषं श्राद्धे, न चाद्याद्धर्मतत्ववित् । मुन्यन्नैः स्यात् पराप्रीतिर्यथा न पशुहिंसया || नैतादृशः परो धर्मे नृणां सद्धर्ममिच्छताम् । न्यासो दंडस्य भूतेषु मनोवाक्कायजस्य यः ॥
अर्थ--धर्म तत्वना जाणनार ए श्राद्धमां पित्रादि देवोने मांस आपनुं नहीं, अने खावुं नहीं. जेवी देवताने मुनि-अन्ने करी प्रीति थाय छे तेवी पशु हिंसाए करी थती नथी. सत् धर्मने इच्छनारा मनुष्योने आ अहिंसारूप श्रेष्ट धर्म छे, एटलुंज नहीं पण सघला प्राणीओने विषे मन वाणी अने काया एणे करी उत्पन्न थनारी कोइ पण प्रकारनी पीडा, तेनो त्याग करवो ए उपर महात्मा भर्तृहरि क छे.
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यम् काले शतया प्रदानं युवतिजनकथामूकभावः परेषाम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com