________________
उक्तं च शान्तिमयूरवे
पापनिवृत्तिपूर्वकं अहिंसाप्रयोजकं कर्म शांतिकं ॥ अर्थ-जेमां पापनी निवृत्ति थाय छे, अने जेमां हिंसा थती नथी तेज शान्तिक कर्म जाणवू. शान्तिक कर्म कोने फल आपे छे ?
अहिंसकस्य दान्तस्य, धर्मार्जितधनस्य च ॥
दयादाक्षिण्ययुक्तस्य, सर्वे सानुग्रहा ग्रहाः ॥ अर्थ-जे अहिंसक छे, उदार छे, धर्मथी मेळवेला धनवालो छे, दया अने डाहपणवालो छे. तेनेज शान्ति कर्म सिद्धि आपनारुं थाय छे.
उक्तं च विष्णुस्मृतौ
ग्रामारण्यपशूनां हिंसनं संकरीकरणमिति ॥ अर्थ गामना तथा अरण्यना पशुओनी हिंसा करवी-एने संकरीकरण पाप गण्डे छे. उक्तं च मनुस्मुतौ
खराश्वोष्टमृगेभानां अजाविकवधस्तथा ।
संकरीकरणंज्ञेयं मीनाहिमहिषस्य च ॥ __ अर्थ-गधेडो, घोडो, उंट, मृग, हाथी, बकरो, घेटो, मच्छ, सर्प, पाडो, इत्यादिनी हिंसा करवी एने संकरीकरण पाप गण्यु छे. भागवतना बीजा स्कन्धमा कामनापरत्वे मनुष्यो देवीनी उपासना करे छे अने हिंसादि कार्य करे छे. ते उपर भागवतना अगीयारमा स्कन्धमां कहेल छे के:
भा० ए० स्कं० अ०
यद्यधर्मरतः संगादसतां वा जितेंद्रियः । कामात्मा कृपणोलुब्धोः स्त्रैणो भूतविहिंसकः॥ पशनविधिनालभ्य प्रतभूतगणान् यजेत्
नरकानवशोजन्तुः गत्वा यात्युल्वणं तमः ॥ अर्थ- अधर्मने विषे तत्पर थयेलो अने असत् पुरुषना संगथी कामवालो पुरुष लोभिओ, वगर विधिए पशुओने लावी हिंसा करे छे अने भूत प्रेतादि एवा देवो यजन करे छे ते अन्ते नरके जाय छे अने महान् अंधकारमां पडे छे. एज हिंसा नहीं करवा नारदे कयुं छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com