________________
उक्तं च कालधर्मरहस्ये
निवृत्ते भैरवीचक्रे, सर्वे वर्णाः पृथक् पृथक् ॥ मद्यं मांसं च मीनं च मुद्रा मैथुन मेवच ॥१॥ एते पंच मकाराश्च मोक्षदा हि युगे युगे ॥ पीत्वापीत्वा पुनः पीत्वा, यावत् पतति भूतले ॥ २ ॥ उत्थितः सन् पुनः पीत्वा पुनर्जन्मो न विद्यते ॥ सहस्रभगदर्शनात् मुक्तिः ॥
मातृयोनि परित्यज्य, विहरेत् सर्वयोनिषु ॥ अर्थ-ज्या लगी आ भैरवी चक्र प्रवृत्तमान थयु नथी, त्यां लगी सर्व वर्णो जुदी जुदी नहीं पण एकमेक मली मद्य, मांस मच्छ, मुद्रा, मैथुन आ पांच मकार सेवन करवाथी युग युग परत्वे मोक्ष पामे छे. पीवं ते क्यां सुधी के पृथ्वीपर पडे त्यां सुधी. पाछा उठ्याके पार्छ पी. आम करवाथी फरीथी जन्म थतो नथी. हनार भग दर्शनथी मुक्त थाय छे. पोतानी मातानी योनीनो त्यागकरी सघळी योनीने विषे विहार करवो. आ शक्ति मतनां आवा प्रकारना सिद्धांतपरथी आर्यावर्त देशमां आर्योने ए तांत्रिक ग्रंथो मान्य नथी. तेम प्रमाणी भूत पण नथी.
३ प्रश्ननो उत्तर. उपर दीवेला शक्ति मतना प्रमाणो करतां हिंसाना निषेधने अर्थे वेदादिक सत्य ग्रन्थोमा अनेक प्रमाणो मली आवे छे. उक्तं च मीमांसासूत्रे
न हिंस्यात् सर्व भूतानि ॥ अर्थ--कोइ पण प्राणीनी हिंसा करवी नहीं. उक्तं च तैतरीय उपनिषदि . यान्यनवद्यानिकर्माणि तानि सेवितव्यानि नो इतराणि ॥ अर्थ:-जे स्तुत्य कर्मो छे तेनुं न सेवन करवु. जे निंदा पात्र छे तेनु सेवन करवू नहीं. उक्तं च पातंजल सूत्रे
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ अर्थ-हिंसा करवी नहिं; सत्य पालवू, चोरी करवी नहीं, ब्रह्मचर्य राखj, एम नियम पाळवा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com