SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कन्यागते सवितरि, शुक्लपक्षेऽष्टमीयुता ॥ मूलनक्षत्र संयुक्ता, सा महानवमी स्मृता ॥ . नवम्यां पूजिता देवी, ददात्यभिमतं फलम् । सा पुण्या सा पवित्रा च, सा धन्या सुखदायिनी ॥ तस्यां सदा पूजनीया, चामुंडा मुंडमालिनी । तस्यां ये छुपयुज्यंते, प्राणिनो महिषादयः॥ सर्वे ते स्वर्गतिं यान्ति नतां पापं न विद्यते । यावत्प्रचालयेगात्र, पशुस्तावन्नहन्यते ॥ न तथा बलिदानेन, पुष्पधूपविलेपनैः। यथा संतुष्यते मेषैः, महिषैर्विध्यवासिनी ॥ स्नातैः प्रमुदितै ऋष्टैः, ब्राह्मणैः क्षत्रियैर्नृपः । वैश्यैः शूद्वैर्भक्तियुतम्लेंच्छै रन्यैश्च मानवैः ॥ अर्थ-आशो मासनी शुक्ल पक्षनी अष्टमी मूलनक्षत्र युक्त होय तो ते महानवमी जाणवी अथवा कन्याना सूर्यमां शुक्ल पक्षनी अष्टमी मूल नक्षत्र युक्त होय, तो ते महानवमी जाणवी. ए महानवमीने विषे देवीपूजा करवाथी देवी अभीष्ट फल आपे छे अने एज तिथि पवित्र अने पुण्यकारी तथा सुख दायक जाणवी, एने विषे निरंतर चामुंडी देवीनी पूजा करवी. ए तिथिने दिवसे जे महिषादि पशुनी योजना करे छे तो ते पशु स्वर्ग पामे छे अने हणनारने पाप लागतुं नथी. पशु ज्यां सुधी गात्र हलावे त्यां सुधी हणवु नहीं. विंध्यवासिनी देवी बकरा पाडाथी नेवी संतुष्ट थाय छे तेवी बलि, पुष्प चंदन वडे थती नथी. आ पूजनमां ब्राह्मण, क्षत्री, नृप,वैश्य, शूद्र इत्यादि सघली वर्णोने आधिकार छे. वली-उक्तं च रुद्रयामले ॥ अष्टम्यां च महारात्रौ, नवम्यां वा विधीयते ॥ पूजनोत्तरकाले तु महिषस्य च हिंसनम् ॥ १ ॥ खड्नेन कुर्यान्नृपति देवीप्रियचिकीर्षया ॥ छागं वा मेढकं वापि हिंसयेत् भक्तितत्परः॥२॥ पुरुषो वा प्रतिनिधौ, दातव्यो भूतिमिच्छता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy