________________
८०
उक्तं च शक्ति तंत्रे
तत्राश्वमेषछागमहिष स्वमांसानां उत्तरोत्तरं प्राशस्त्यं
अर्थ - घोडो, बकरो, पाडो अने उपासकनुं मांस ए उत्तरोत्तर श्रेष्ठ गण्णुं छे. उक्तं च कालिका पुराणे.
कन्यासंस्थे रवौ शुक्र, शुक्लाष्टम्यां प्रपूजयेत् । द्रोणपुष्पैश्च बिल्वाम्रजाति पुंनाग चंपकैः ॥ पंचाब्दं लक्षणोपेतं, गन्धपुष्पसमन्वितम् । विधिवत् कालिकालीति, जवा खड्गेन घातयेत् ॥ उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा । निरीक्ष्य साधकं पश्चादिमं मंत्र मुदीरयेत् ॥ पशुस्त्वं बलिरूपेण, ममभाग्यादुपस्थितः । प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ॥ चंडिकाप्रीतिदानेन दातुरापद्विनाशनम् । चामुंडाबलिरूपाय, बले तुभ्यं नमोस्तु ते ॥ यज्ञार्थे बलयः सृष्टाः स्वयमेव स्वयंभुवा । अतस्त्वां घातयाम्यद्य, तस्माद्यज्ञे वधोऽवधः ॥
अर्थ- हे शुक्र !' कन्याना सूर्य थाय त्यारे शुक्ल पक्षनी अष्टमीने दिवसे द्रोणपुष्प, बिल्व, आम्र जातिपुष्प, पुंनागपुष्प, चंपकपुष्प, इत्यादिवडे देवींनुं पूजन करवु पछी सघला लक्षणोपेत एटले सबली इंद्रिय युक्त-पांच वर्षनो पाडो के जेनी गंध पुष्पवडे पूजा करेली होय एवो लई काली काली-आ शब्दनो उच्चार करी साधक पुरुषे उत्तर दिशानुं मुख करवुं. बलीनुं पूर्व तरफनुं मुख कर अने आ मंत्र भणवो के–हे पशु तुं मारा भाग्ये करी प्राप्त थयो छे, वास्ते हुं तने प्रणाम करूं हूं. चंडिकानी प्रीतिने अर्थे तथा बलिदान आपनारनी आपत्ती नाश करनारुं एवं जे बल्ली ते ब्रह्माए यज्ञने माटे सृज्युं छे. वास्ते हुं तारो घात करूं हूं.
उक्तं च हेमाद्रि खंडे
आश्वयुक् शुक्लपक्षस्य, अष्टमी मूल संयुता । सा महानवमी नाम, त्रैलोक्येपि सुदुर्लभा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com