________________
नं. १५
लीवडीवाला शास्त्री नागेश्वर नथुराम भटनो अभिप्राय.
रा. रा. गोविंददास केशवलाल, मु. धर्मपुर स्टेट.
प्रश्नोत्तर. आ नवरात्रना उत्सव संबन्धे पशुहिंसा करवानी रीत घणां वरस थयां चालेली छे; पण आपना प्रश्नपत्रना उपोद्घातमां बताववामां आव्युं छे–के दशरा विगेरेना दिवसे भोग अपाय छे," तो ते कोइ शास्त्रमा नथी. दशरानुं कार्य जूदुं छे. आतो फक्त अष्टमी नवमीनी क्रियाना बलिदान विषे शाक्तसंबंधीनां तांत्रिक ग्रन्थोमां प्रमाण नीकले छे. ते नीचे मुजब. उक्तं च निर्णयसिन्धौ
एवं ऋष्टैर्निशां नीत्वा, प्रभाते अरुणोदये। घातयेन्महिषान्मेषा नग्रतोनत कन्धरान् ॥ शतमर्धशतं वापि, तदर्ध वा यथेच्छया। सुससवघृतैः कुम्भैस्तर्पयेत् परमेश्वरीम् ॥
कापालिकेभ्य स्तद्देयं, दासिदासजने तथा । इति ॥ अर्थ-अष्टमी नवमीनी रात्रीए देवीना पूजननो उत्सव कर्या पछी प्रातःकालने विषे अगाडी नम्र थइ छे डोको जेमनी एवा महिष अथवा बकरा, सो, पचास, पचीस, अथवा पोतानी इच्छा प्रमाणे तेनो वध करवो. मद्य तथा घृतनां कुंभे करी देवीने तृप्त करवी अने ते पशुओना मांसने कापालिक तथा दासी दास तेओने वहेंची आप.
आश्विने पूजयित्वा तु अर्धरात्रेऽष्टमीषु च । घातयन्ति पशून भक्त्या, ते भवन्ति महाबलाः ॥ कन्या संस्थे खावीशे शुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशाढेतु महाविभवविस्तरैः॥
पशुघातश्च कर्तव्यो गवयाजवधस्तथा ॥ अर्थ-आशो मासमां कन्यानो सूर्य होय त्यारे शुक्लपक्षनी अष्टमीनी मध्य रात्रिए देवीनी पूना करी राझ, पाडा, बकरा, तेओनो घात करवो. आम करवाथी ते उपासक बलिष्ट थाय छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com