________________
७५
सर्व देशीओए मंजुर राखेल शास्त्रो जेवाके धर्म शास्त्र ( पाराशरी के जेनुं वचन कलियुगमां प्राधान्य छे ) मां हिंसा करवा माटे नीचे प्रमाणे दर्शावेल छे.
कलौ पाराशरी स्मृतिः (बृहत् पाराशरी) । यस्तु प्राणिवधं कृत्वा देवापितूंश्च तर्पयेत् ॥ सो विद्वांचंदनंदग्ध्वा कुर्या दंगारलेपनम् ॥ १ ॥
वेद ब्राह्मण नामना शास्त्रमां जीव हिंसा नहीं करवा माटे नीचे प्रमाणे कहे छे - तैतर ॥ उत्क्रांन्त मेधा अमेधा पशव स्तस्मादेतेषां नानियातमस्या मनवगछन् सोनुगतो ब्रीहि रन्नवधप्तशौ पुरोडाश मनु निवपन्ति समेधने पशुने क्षमत देवे || पशुने अपवित्र गणी यज्ञकार्ये पशु मारवा हिंसा न करवी. मनुस्मृतिमां पण नीचे प्रमाणे जीव हिंसा करवानो निषेध छे. ॥ श्लोकः ॥
नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते कचित् न च प्राणिवधरस्वर्ग्यस्तस्माद्धिंसां विवर्जयेत् ॥
आ शिवाय बीजा धर्म शास्त्रोना पुस्तकोमां पण || अहिंसा परमोधर्मः ॥ हिंसा न करवी एज मोटो धर्म छे–एम ठेकाणे ठेकाणे कहेलुं छे. बली महाभारत जेवा शास्त्रने धर्मशास्त्रनी पंक्तिमां गणे छे अने तेथी ते शास्त्र ने पांचमो वेद कहे छे. जेथी ते बहु बलवान् शास्त्रो छे. तेमां पण जुबो हिंसा नहिं करवानुं नीचे प्रमाणे छे
अहिंसा लक्षणो धर्मो हिंसा चाधर्म लक्षणम् शिव वचनेअनुदानं निषिद्धस्य त्यागो विहितकर्मणां ॥ प्राणातिपातनं स्तैन्यं परदारमथापि च ।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥
स्मृत्युक्तं ।। पापस्य पुरुषे क्लृपोनु वर्तिव्यं "यथा" नाधर्मश्वरितो राजन् सद्यः फलति गौरिख, शने रावर्त्तमानस्तु कुलान्यपि निकृंतति पापेनात्मनि मित्रेषु नचेत् पुत्रेषु भृत्येषु पापमा चरीत कर्मावर्ग मनुवर्तते कलेत्ययं घाषंमुरुं भूतगमी वायरो ॥ आवी रीते हिंसा न करवानुं भारतमां ठेकाणे ठेकाणे कहेलुं छे. वली भागवतमां कहेलुं छे के || येत्वनेवंविदो ऽसंतस्तब्धाः सदभिमानिनः पशून् दुह्यंति विख्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १ ॥ वळी कधुं छे के “द्विशंते परकायेषु स्वात्मानं हतमीश्वरं " ॥ दरेक कार्यमा आत्मरूप भगवान एक छे - एम जाणी हिंसा न करवी एवं पण वाक्य सुप्रसिद्ध छे. ए रीतेना शास्त्रो बगेरेनो विचार करतां जे रुढ़ीए जीव हिंसा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com