________________
धर्मशास्त्रोनां पुस्तकोमा दशरा ने बलेवनां वृत्तांतो जोतां कोइ पण पुस्तकमां नथी जोवामां आवतुं के देवी अथवा देवना भोग माटे पशुहिंसा करवी; माटे दशरा विगेरेमा पशुहिंसा करवानी रूढी अशास्त्रीय छे जूवो उपर लखेला अभिप्रायने दृढ करनारां सर्वमान्य शास्त्रोनां वचनो.
१ अहिंसा परमो धर्मः। अर्थ-अहिंसा एज़ उत्तम धर्म छे. २ न हिंस्यात्सर्वाणि भूतानि । कोइ पण प्राणिनी हिंसा करवी नहीं. ३ मनुस्मृति अध्याय ५ श्लोक ३८ मो. यावन्ति पशुरोमाणि तावत्कृत्वोह मारणम् ॥
वृथा पशुधनः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ३८ ॥ अर्थ-जे माणस वृथा पशु हिंसा करे छे; ते माणस ते पशुनां जेटलां रुंवाडा होय छे तेटली वखत जन्ममां ते पशुथी मरणनो अनुभव करे छे.. ४ श्रीभागवतना तृतीय स्कंधना सातमा अध्यायना श्लोक सातमामां लखे छे के,
सर्वेवेदाश्च यज्ञाश्च तपोदानानि चानघ ॥
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥१॥ अर्थ-सर्व वेद, सर्व यज्ञ, सर्व प्रकारनां तप अने सर्व प्रकारनां दान पण जीवने अभयदान आपवानां पुण्यनी एक कला पण करतां नथी. मतलब के ए सर्व करतां जीवने अभय करवं ए मोटुं पुन्य छे. ५ श्रीभागवत तृतीयस्कंध अध्याय २७ मो श्लोक २१-२२
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ॥
तमवज्ञाय मां मूढाः कुरुते विडंबनम् ॥ २१ ॥ अर्थ-श्रीकपिलदेवजी कहे छे के हुं प्राणिमात्रमा आत्मरुपे रह्यो छु, तेनी अवज्ञा करीने मूर्खलोको मूर्तिन पूजन करेछे मतलब के जे पशु हिंसा करीने मूर्तिनी पूनाकरे छे ते मूढ छे.
यो मां सर्वेषु भूतेषु संतमात्मानमीश्वरम् ॥
हित्वा! भजते मौढ्यात् भस्मन्येव जुहोति सः ॥ २२ ॥ अर्थ-श्रीभगवान् कहेछे के हुं प्राणिमात्रमा आत्मारुप रह्यो छु. तेनुं अपमान करीने मूर्तिनी पूजा करे छे एटले पशुमा आत्मरुप हुँ रह्यो छु तेनी हिंसा करी मारूं अपमान करे छे ते राखमा होमे छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com