________________
६ श्रीभागवतमा एकादश स्कंध अध्याय ५
येत्वनेवंविदो संतः स्तब्धाः सदभिमानिनः ॥
पशून द्रुह्यति विस्रब्धाः प्रेत्य खादंति ते च तान् ॥ १॥ अर्थ-जे अज्ञानी अभिमानी असाधु छतां पोताने साधु माननारा लोको पशुने मारे छे; तेओने मूआ पछी तेज पशुओ खाय छे.
७-जुओ महाभारतमाथी नीकलेल इतिहास समुच्चयनां वचनोने के जे अहिंसानेज कल्याणर्नु साधन छे एम सिद्ध करे छे.
तपः कृते प्रशंशति त्रेतायां ज्ञानसाधनं ॥ द्वापरे यज्ञ मेवाहुर्दानमेकं कलौ युगे ॥ १ ॥ सर्वेषामेव दानानामिदमेवैकमुत्तमम् ॥ अभयं सर्वभूतानां मनोवाकायकभिः ॥ २ ॥ चराणामचराणां च योऽभयं वै प्रयच्छति ॥ स सर्वभयनिर्मुक्तः परब्रह्माधिगच्छति ॥ ३ ॥ नास्त्यहिंसापरंपुण्यं नास्त्यहिंसापरं सुखं ॥
नास्त्यहिंसापरंज्ञानं नास्त्यहिंसापरोऽभयः ॥ ४ ॥ सत्ययुगमा तपनेज कल्याण- साधन कहेता. द्वापरमां यज्ञनेन कल्याण साधन कहेता. त्रेतायुगमा ज्ञाननेन कल्याणर्नु साधन अने कलियुगमा दाननेज कल्याणनु साधन गणेल छे. सर्व दानमां पण उत्तम दान तेन छे के मन, वचन, काया अने कर्मथी सर्व प्राणीमात्रने अभयदान आपq. अर्थात् प्राणिनी हिंसा न करवी एज अभयदान कहेवाय छे. जे स्थावर जंगम जीवने अभयदान आपे छे ते परब्रह्म (मोक्ष) ने पामे छे. प्राणीनी हिंसा न करवी ए जेबुं बीजुं पुण्य नथी, प्राणीनी हिंसा न करवी ए जेवू बीजुं सुख नथी. प्राणीनी हिंसा न करवी ए जेबुं बीजुं ज्ञान नथी ने प्राणीनी हिंसा न करवी ए जेतुं बीजुं कल्याण नथी. ८ श्रीमद्भगवद्गीतामां छठा अध्यायना ३२ श्लोकमां कहेतुं छे.
आत्मौपम्येन सर्वेषु समं पश्यति योर्जुन ॥
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२॥ ने प्राणिमात्रमा सुखने अने दुःखने पोतानी उपमाथी देखे छे ते माणस उत्तम योगी मानवो.
मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com