________________
येत्वनेवंविदोऽसन्तः स्तब्धाःसदभिमानिनः
पशून दुष्टन्तिविस्तब्धाः प्रेत्यखादन्तितेचतान् ॥ ए श्लोकी जणाव्यु छे के आ खरा निर्णयने नहीं जाणी धार्मिकपणानो डोल घालनारा जे लोको निःशंक रहीने पशुओनो वध करे छे, ते लोको मरण पाम्या पछी तेओने ते पशुओ खाय छे. _ महाभारत के जेतुं मान्यपणुं धर्मशास्त्रोना जेवु न गणवामां आवे छे, तेना अनुशासन नामना तेरमा पर्वनां सोलमा अध्यायमां
॥ अहिंसा परमोधर्मस्तथाऽहिंसा परोदमः॥ ॥ अहिंसा परमं दान महिंसा परमं तपः ॥ ॥ अहिंसा परमोयज्ञस्तथाऽहिंसा परं फलम् ॥ ॥ अहिंसा परमं मित्र महिंसा परमं सुखं ॥ ॥ सर्वयज्ञेषु वा दानं सर्व तीर्थेषु वा स्नुतम् ॥ ॥ सर्वदान फलं वापि नैवतुल्य महिंसया ॥ ३ ॥ ॥अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा ॥ ॥ अहिंस्रः सर्व भूतानां यथा माता यथा पिता ॥ ॥ ४ ॥ ॥ एतत्फलमहिंसाया भूयश्च कुरुमुद्गव ॥ ॥ नहिशक्या गुणावक्तु मपि वर्षशतैरपि ॥ ॥ ५ ॥ ॥ अहिंसा लक्षणो धर्म इति धर्म विदोविदुः॥ ॥ यदहिंसात्मकं कर्म तत्कुर्यादात्मवान्नरः॥६॥ ॥ अभयं सर्वभूतेषु योददाति दयापरः ॥ ॥ अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥ ७ ॥ ॥ नहिप्राणात प्रियतरं लोके किंचन विद्यते ॥
॥ तस्माइयांनरः कुर्यात् यथात्मनि तथापरे ॥ ८ ॥ इत्यादि अनेक वचनोथी अहिंसानीज स्तुति अने ते द्वारा हिंसानेज धिक्कारी छे. दशरा विगेरे पर्वमा देवीने पशुनो भोग आपवानी जे क्रिया हाल चाले छे ते क्रिया वेदोक्त छेन नहीं तेथी वृथा हिंसारूपज गणाय. मनु पांचमा आध्यायमां कहे छे के
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com