________________
३३
योबंधन धक्केशान् प्राणिना न चिकीर्षति ससर्वस्यहितप्रेप्सुः सुखमत्यंतमश्नुते ॥ २ ॥ यद्ध्यायतियत्कुरुते धृतिं बध्नाति यत्रच तदवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥ ३ ॥ ॥ अनुमंता विशसिता निहंता क्रयविक्रयी संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
इत्यादि घृणां वचनोथी स्पष्टरीते कहेलो छे. याज्ञवल्क्य स्मृतिना आचाराध्यायना १७९ मां वसेत्सनर के घोरे दिनानि पशुरोमभिः ॥ संमितानिदुराचारो यो हन्त्यविधिनां पशून ॥ ए श्लोकमा पण जे घणी वेदोक्त यज्ञादि क्रिया वगर पशुओनी हत्या करे तेने पशुओनां रुवाटां जेटला दिवसो सुधी घोर नरकमां रहेवुं पडे एम कयुं छे.
भागवत पुराण सर्व पुराणोमां घणुं मान्य अने प्रतिष्टित छे. तेना सप्तमस्कंधना १५ मा अध्यायमां नैतादशोऽपरोधर्मेनृणां सद्धर्ममिच्छताम् ॥ न्यायोदंडस्य भूतेषु मनोवाक्कायजस्ययः ॥ ए श्लोकथी जणाव्युं छे के अहिंसा समान बीजो कोइ उत्तम धर्म नथी. एज पुराणमां चतुर्थ स्कन्धमां २६ अध्यायमां
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ॥ यावदर्थमलंलुब्धो हन्यादिति नियम्यते ॥
लोकी तथा एकादश स्कंधना पांचमां अध्यायमां लोकव्यवायामिषमद्यसेवा
इत्यादि श्लोकथी वेदोक्त हिंसाना कारणनो निर्णय कर्यो छे. वेदमां ज्योतिष्टोम आदि पशु हिंसा करवानी जे आज्ञा करी छे, ते पण हिंसाने अवश्य कर्तव्य जणाववाना अभिप्रायथी करी नथी पण स्वाभिरुचिथी करवामां आवती हिंसामां केटलोक अटकाव नांखी तेने ओछी कराववाने वास्ते करी छे. जे छोकरो बहुज रमतीयाल होवाथी भणतो न होय तेने तेनो बाप कहेके तारे एक कलाक रमवुं. आ वाक्यनो अर्थ तुं एक कलाक नहीं रमे तो हुं तने मारीश, एवो नथी, पण तारे रमत कर्या विना नज चालतुं होय तो एक कलाक रमवानी छूट छे एवो अर्थ छे. तेम वेदे ज्योतिटोम आदि यज्ञोमां पशुवध करवानी जे आज्ञा करी छे, तेनो अर्थ जो आ यज्ञोमां पशु वध करो तो पापी थशो एवो नथी पण जो तमारे हिंसा विना नज चालतुं होय तो, ज्योतिष्टोम आदि यज्ञोमां ज करजो. अने बनी शके तो तमाम हिंसा छोडी ज देजो एवो अर्थ छे. आ निर्णय करीने अन्ते ॥
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com