SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २६ हिंसा न केनापि राज्ञा कर्तव्येति मृगयारमणनिषेधोऽपि प्राप्तः किंच देवार्थ मालभनमपि तन्न विजयादशमीदिने विहितं कापि प्रतीयते । ननुमास्तुविहितं कुलक्रमागतं वर्तत इत्युच्यते तर्हि विधानाभावात् सा हिंसा संपन्ना हिंसायाश्च निषेधिकाश्रुतिर्वतते नच श्रुतेः पन्थाः केनापि वर्णेन परित्युक्तं शक्यइत्यलं पल्लवितेन । एतेनयदि एवं विचारपरोयः कोऽपि राजा इतः परं कदाचिदपि वृथा मांसाशी स्वानन्दहेतवे मृगयारमणमनाच स्यात्तर्हि कुलद्रोही भूत्वा महापापेन युज्यते इत्यर्थात् समायातम् ॥ ५ यदि हिंसाऽऽलभनविधाय कवचएवमभविष्यत्तदातदकरणे राजा प्रजा चार्निष्टेन फलेन समयोक्ष्यत परन्तु विजयादशमीविषयकधर्मसिन्धु निर्णयसिन्धुपर्यालोचनया तु तादृशपशुहननपरं वचनं नोपलभ्यते ॥ नवरात्रप्रकरणे निर्णयसिन्धौ क्षत्रियेण - " अश्वमेषछागमहिषस्वमांसाना “मुत्तरोत्तरं प्राशस्त्य” मुक्तं तदपि न दशमीविषये” मेषाभावे कुष्माण्ड इत्यादि तत एवावगन्तव्यम्” ननु विजयः शत्रुवधेन कर्तव्यः न च शत्रुवधः कापि धर्मत्वेनाभिहित इति कथं विजयसिद्धिः इति चेत्सत्यं परन्तु नहि तत्तथौ शत्रुकर्त्तव्यव्यपदेशेन महिषस्यवा किंतु केवलमपराजितापूजनं सीमोल्लंघनादि च देवीपुरतः शत्रुवध उक्तः सोपि पैष्टिकशत्रोरष्टम्यां बलिप्रदानसमय एवेतिशम् ॥ अल्पकालतयानेके, ग्रन्थानालोचिता उभौ, सिन्धूस्मृतीश्च आलोच्य लिखितं तु यथास्थितम् ॥ तिथिराश्विन सुदि षष्ठी संवत् १९५० वेद धर्मशास्त्र पाठशाळा, रामकृष्ण शास्त्री, वडोदरा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy