SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ फलाहारः केषांचिदेककृत्वोभोजनं केषांचित् अनाहार इतिनानाविधत्वं सिद्ध इति रूढिः प्रबलेतिचेत्सत्यं परं सापिरूढिर्न शास्त्रविरोधिनी तथा च निर्णयसिंधौ हेमाद्रौ भविष्ये ॥ “एवं च विन्ध्यवासिन्या नवरात्रोपवासतः। एकभक्तेनतत्केन तथैवाया चितेनचे” त्युक्तंतन्मूलिका सा रूढिः ॥ ननु यदि सर्वत्र कुलाचारे शास्त्रप्रामाण्यमस्ति तर्हि उपनयनप्रकरणे याज्ञवल्क्यस्मृतौ प्रथमतस्तत्कालं दर्शयित्वान्ते ॥ एके इति किमर्थमुक्तम् तथा "श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः इत्यत्र सदाचारस्वप्रियवचनं च किमर्थ मिति चेन्नतेन भवदिष्टसिद्धिः यतोमनुविण्वाश्वलायनादिवचनेषु षष्ठपञ्चादिवर्षाणामुपनयनकालतयोक्तत्वेन तन्मूलककुलाचारार्थयाज्ञवल्कीये। एकेत्यादि ॥ स एव सदाचारो यः सद्भिः शास्त्रज्ञैरा चरितः ॥ स्वस्य च प्रियमात्मनः इत्यस्य तु व्यवस्थाविकल्पविषयतया मिताक्षरायामुक्तेरिति । तन्नास्माकं प्रतिकूलं अथ यदि कथमपि न परावर्त्तते युक्तया भवन्मनश्चेत् गृह्यतामिदं याज्ञवल्यवचनम् “अख> लोकविहिष्टं धर्म्यमप्याचरेन्नतु ॥ इति नैवाधर्म आचरितव्यः ॥ अधर्मश्चानेकविधः ॥ इहान्तःपाती हिंसारूपोप्ययमधर्मः स च पर्युदस्तआपस्तम्बेन “मोक्षोभवेन्नित्य महिंसकस्य" इति ॥ बृहस्पति रपि “धनं फलति दानेन जीवितं जीवरक्षणात् ॥ रूपमैश्वर्य मारोग्य महिंसाफलमश्नुते ॥ इति स्थितम् ॥ १ हिंसा तु न कस्मिन्नपि शास्त्रेऽभिहितेति न प्रथमप्रश्नावकाशः २ द्वितीयस्तु प्रश्नो मृगतृष्णिकाजलसंरक्षणार्थ सेतुबन्धप्रयासवद्विफलइति दर्पणगतप्रतिबिंबस्य मूलं दर्पणपृष्ट मार्गयतः शिशुजनस्येव विलसितम् ॥ यतो हिंसाप्रतिपादकं शास्त्रमेव न भवतीति कुतस्तस्य बहुमान्यता सर्वमान्यता च । यदि चात्र मृगयादिहिंसा रागतः प्राप्ता व्यसनत्वेन शास्त्रेप्रतिपरिगणितेति तदेवं शास्त्रं हिंसाप्रतिपादक मुच्यते तर्हि ततोप्यधिका श्रुति हिंसानिषेधिका सर्वैः शिरसावन्द्या वर्त्ततएव ॥ अतएवोक्त मापस्तम्बेन ॥ आत्मवत्सर्वभूतेषुयः पश्यतिस पश्यति ॥ तदेव गीतायां एतेन तृतीयोपि प्रश्नो दत्तोत्तरः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy