SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतौ-प्रजाभ्योबल्यर्थं संवत्सरेण धान्यतःषष्टमंशमादद्यात्सर्वसस्येभ्यश्च द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्वेत्युक्तम् मनुरपि-यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा "इत्यादिभिः श्लोकैरक्तवान् ॥ तथाविष्णुस्मृतौ गृहस्थ एव यजते, गृहस्थस्तप्यते तपः” इति यज्ञविधिरुक्तः ॥ तथा तत्रैव "पूजार्हमपूजयन्" इत्यादिनाऽपूजकस्य दण्डोऽप्युक्तः एवं तत्रैव "पर्वसु शान्तिहोमं कुर्यात्" इति खकुलाचारेण कर्म कुर्वतो न हानिस्तथाच मनुविष्णू ॥ आचाराल्लभते चायुराचारादीप्सितां गति, आचाराधनमक्षय्यमाचाराद्धन्त्यलक्षणम्॥ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ॥ श्रद्दधानोऽप्यसूर्यश्च शतं वणि जीवति ॥ तथा मनुः ॥ येनास्यपितरोयाता येन याताः पितामहाः ॥ तेन यायात् स तं मार्ग तेन गच्छ. न्नदुष्यति ॥ तथा ॥ नास्तिक्यं वेदनिन्दां च, देवतानां च कुत्सनं ॥ द्वेषंदर्भ च मानं च, क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ सर्वत्र सत्वेन यद्यपि यज्ञे हननं संभवति नान्यत्रेति चेन्न ॥ “विषनागदमंत्रधारीस्यादिति” विष्णुस्मृतौ राजधर्मत्वेनोक्तेः ॥ मंत्रशास्त्रे च बलिदानरूपेण पशोर्देयतोक्ता अत एव निर्णयसिन्धौ नवरात्रप्रकरणे सिंहमहिषादीनां बलिदानत्वेनोक्तिर्दृश्यते तस्माद्यदि अयं कुलाचारःस्यात् दृढतरः समूलश्च तर्हिनैव निरोढुंशक्यः प्रत्युतरोधनं निषेधति लघुहारीतः ॥ यः कश्चिकु रुते धर्म विधिहित्वा दुरात्मवान् । न तत्फलमवाप्नोति कुर्वाणोपि विधिच्युतः॥ किं च परदेशावाप्तौ तद्देशधर्मान्नोच्छिद्यात् ॥ इति विष्णुस्मृतौ देशाचारपरित्यागस्य निषेध उक्तः ॥ तथा तत्रैव पितृदेवताभ्यर्चनमन्तरा प्राणिघातकोऽपुण्यकृदित्युक्तम् ॥ द्वितीयस्मिन् पक्षे नैवास्ति अधर्मसेव्यता कस्मिन्नपि मते इति निर्विवादम् । ननु शास्त्रा दूढिर्बलीयसीति रूढ्या परम्परागम्यधर्म मपि परित्यक्तुं परिशङ्कते मनःइति चेन्न यारूढिः शास्त्राविधिनी तस्या एव प्राबलस्य शिष्टसंग्रहीत्वेन अधर्मफलिकाया निर्मूलाया रूढेर्न प्रयोजकत्वम् ननु रूढिर्नाम कुलक्रमागत आचारः स च प्रत्येककुलभिन्नः यथा नवरात्रव्रतविषये नव दिनानि केषांचित्केवलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy