SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्यादेतत् श्रुत्योर्विरोधपरिहारार्थ मीमांसाशास्त्रं तत्र कपिंजलाधिकरणन्यायः तेनात्रविजयार्थरणव्यतिरिक्तविषये हिंसानिषेधिकाश्रुतिः प्रवर्त्ततइति श्रुत्यर्थसंकोच इतिचेत्सत्यं कपिञ्जला हियागद्रव्यतयाश्रुतावुक्ता यागे च द्रव्यं देवतोद्देशेन दीयते इति तत्र कपिञ्जलाधिकरणन्यायप्रवृतावपि रणे कथं तत्प्रवृत्तिः? न हि रणे काचिदपिदेवतोद्देश्यता। ननु रणं नाम कश्चन यज्ञः तत्र हननं न हिंसा तस्यालभनशब्देन व्यवहारादितिचेन्न । हिंसायामालभने च प्राणादि वियोगानुकूलव्यापारस्य सत्त्वेन हिंसात्वात् किं च देवतोद्देशेन पशुहननमालभनमित्युच्यते इति भागवतीयलोके व्यवायश्लोकटीकायां श्रीधरस्वामिनोक्तं । न च रणे देवतोद्देशेन पशुहननं किंतु केवलं परराज्यप्राप्तिकामतया मनुष्याणां हननमिति तत्र हिंसानिषेधकतया श्रुत्या निर्भय प्रवर्तितव्यं । सत्यांचतादृक् श्रुतिप्रवृत्तौ क्षात्रधर्महानिः स्पष्टैव तथैव च "धर्मे नष्टेकुलंकृत्स्नमधर्मोऽभिभवत्युत" इतिगीतोक्तधर्ममार्गेणाधर्मव्याप्तिः । सा माभूदेतदर्थक्षात्रेणधर्मेण राज्ञा भाव्यं अत एव गीतोत्पत्तिरपि संगच्छते ॥ अन्यथा पूर्वब्रह्मणा श्रीमद्भागवता श्रीकृष्णेन गीतोपदेशकद्वारा अर्जुने शौर्याधानपूर्वकश्रुतिविरुद्ध नानागोत्रविशसनप्रवृत्तिबुद्धिसमुत्पत्तिः कथंका रंकृता स्यात् तस्माद्रणे दोषाभावेऽपि अन्यत्रदोष एवेति चेन्मैवम् विधिपूर्वकस्य देवतोद्देश्यकहननस्य परंपरागतस्वधर्मतया अदुष्टत्वात् अतएव रणस्यापि धर्मता अन्यथा गीतोत्पत्त्यादरेपि दोषग्रस्तता स्यात् ॥ नतु देवतो. देशेऽपि प्रागुक्तरीत्या हिंसात्वमेवेति वाच्यं तत्र हिंसाशब्दस्य प्रवृत्यभावात् ॥ यदि च साम्यं दृष्ट्वा एकःशब्दःप्रवर्तेत तर्हि धनदण्डापहारयोःकोभेदःउभयत्रापि अदित्सतोधनग्रहणं तथाहि अपहर्तानिःक्रोशनिस्त्रिंशतादर्शयित्वा बलात्कारेण धनं लिप्सति राजा च सर्वत्र प्रसृमरं प्राणहारकं प्रतापं प्रदर्य बलात्कारेण धनं लिप्सति उभयोरर्पयति धनस्वामी धनम् । तत्रापहर्ता चोरः राजा न चोर इत्यत्र नास्ति विनिगमना, विनासाङ्केतिकाभ्यामपहारदण्डशब्दाभ्यां । एवं च यथादण्डं स्वकरं च गृह्णनभूपति नपापभाक् । तथाऽऽलभनशब्देऽपि ज्ञेयं । अत एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy