SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ • पानी निरपराधी रैयतने पीडवाथी राजाना कुलनो नाश थापछे एटले ए राजाना वंशनो उच्छेद थाय छे. तथा लक्ष्मीनो नाश थाय छे. छेवट राजाना प्राण जाय छे एटले ए राजाने कमोते मार्बु पडे छे; जेम अग्नि घासनी गंजीने बाळे छ तेम ते राजानां सर्वसुख बाली मस्म करे एवो शास्त्रनो बळवान सिद्धांत छ. वली नाततायिवधे दोषः-एटले संग्राममा मारवा आव्यो होय तेने मारवो एम क्षत्रियोना धर्ममा छ पण निरपराधी गरीब शवोनां गलां रहेसवां क्या शास्त्रमा कह्यां छे ? कोई शास्त्रमा नथी. आततायिनः उक्ताः कात्यायनेन ॥ उद्यतासि विषाग्निश्च शापोद्यतकरस्तथा । आथर्वणेन प्रहंताच पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रंध्रान्वेषणतत्परः॥ एवमाद्यान्विजानीयात्सर्वानेवाततायिनः॥..' जेने मारकामां राजान दोष लागतो नथी एवा आतताई पुरुषो, कात्यायन ऋषिए गणाव्या छ. तेमां पण कोई निरपराधी जीव गणाव्यो नथी. श्रीमद्भागवत जेवां पुराणोमां तो, अज्ञानी एवा अपराधी जीवाने पण न मारवां एवं छ यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनामावविक्तपरव्यथानां स्वयं पुरुषेण ब्रह्मादिभावेन विधिनिषेधपूर्वमुपकल्पितात्तिर्यस्य सः विविक्तपरव्यथो व्यथामाचरति स परशंपकूपे तदभिद्रोहेण निपतति तत्र हासौ तैस्तै तुभिः पशुपक्षिमृगसरीतृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिदुग्धास्तै सर्वतोभिद्रुह्यमाणस्तमसि विहितनिद्रानिवृत्तिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीव इति ॥ न ब्रह्मदंडदुग्धस्य न भूतभयदस्य च । नारकाश्चानुगृहंति यां यां योनिमसौ गतः॥ भारते देवान् प्रति महर्षिवाक्यम् । मोक्षधर्मे अध्याय १६६ बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। अजसंज्ञानि बीजानि छागं नो हंतुमर्हथ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy