________________
१२६.
यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ॥ भूतेशवत्सादुदुहुः कपाले क्षतजासवम् ॥ ३ ॥
देवताओए अमृत दोहन करी बीधु दैत्य लोकोए सुरानुं दोहन कर्य अने राक्षसोए रुधिरनुं दोहन कर्यु. माटे देवताने मद्य मांसनुं नैवेद्य करवुं ते योग्य नथी एम प्रतिपादन क छे. अने मांस छे ते वृक्षादिक थकी उत्पन्न यतुं नथी. जीवहिंसा करे व्यारेज उत्पन्न थायछे. माटे हिंसा न करवी एम भागवतशास्त्रानो सिद्धांत छे.
वली भारतने विषे तथ! वाल्मिकिरामायणादिकने विषे हिंसानी वातो लखीने छेवट सिद्धांत एवो देखाढ्यो छे के ( अहिंसा परमो धर्मः ) न हिंसा करवी एज उत्कृष्टो धर्म छे.
वली देवीरहस्य ग्रंथमां देवींनी पूजा मांसे करीने करवी एवं कोई जगाए देखाय छे रहस्यग्रंथ मार्कंडेय पुराणमां नथी. कोईनो कल्पेलो नथी परंतु तेमां पण छेवट एम लख्युं छे के ——सुरामांसाद्रिपूजेयंवर्ज्यामयोदिवा
देवनी सुरा मांसे करीने पूजा करवानी जे में कही छे ते ब्राह्मण, क्षत्रिय, वैश्य तमने वर्जीने जाणवी.
.
महाभारते
औद्दालकिश्वेतकेतुर्निषिषेध च तच्छृणु ॥ मांसं तु सर्वथा नैव कस्यचित् जंतोपि वै ॥ १ ॥ भक्षणा मनुष्याणा मिति घंटापथः किल ॥ यज्ञशेषस्य मांसस्य भक्षणेपि द्विजन्मनः ॥ २ ॥ महान् दोषोस्ति निर्दोषं मांसं नास्त्थेव कर्हिचित् ॥ यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ॥ ३ ॥ न भक्षयेदृथा मांसं षष्टमांसं च वर्जयेत् ॥
अस्यार्थष्टीकायाम् || मांसभक्षणान्निवृत्तो भवेत्पुरुषः यजुषा यजुर्वेदविदा अध्वर्युणा संस्कृतं यज्ञियमपि मांसं न भक्षयेत् तथा वृथा मांसं असंस्कृतं षष्टमांसं श्राद्धशेषं च वर्जयेत्
हिंसाविना मांस थतुं नधी माटे मांसना निषेधनी जोडे हिँसानो निषेत्र पण आवी गयो.
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat