SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ भागवतकादयस्कंधे मध्याय ५ श्लोक ११ : . लोके व्यवायामिषमयसवा नित्यास्तु जंतोन हि तत्र चोदना ॥ व्यवस्थितिस्तेषु विवाहयज्ञसुराग्रहैरासु निवृत्ति रिष्टा ॥ परोक्षवादो वेदोयं बालानामनुशासनम् ॥ कमें मोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ भागवतचतुर्थस्कंधे अध्याय २५ श्लोक ७-८ नारदो प्राचीनबर्हिषभूपं प्रति ॥ भो भो प्रजापते राजन पशून् पश्य त्वयाऽध्वरे ॥ संज्ञापिताजीवसंघान् निघृणेन सहस्रशः॥ एते त्वां संप्रतीक्षते स्मरतो वैशसं तव ।। संपरेतमय कूटैच्छिदंत्युत्थितमन्यवः॥ तथा च पुरंजननृपेण ॥ तं यज्ञपशवो तेन संज्ञता येऽदयालुना ॥ कुठारैश्चिछिदुः क्रुद्धाः स्मरंतोऽमीवमस्य तत् पापं पुरंजनस्य स्वहननरूपं वळी देव सात्विक छे दैत्य दानव राजस छे ने राक्षसादिक तामस छे. तेमां राक्षस प्रकृतिवाळा जीवोने मद्य मांस प्रिय छे. भागवतमां पृथुराजाए सर्वने प्रेरणा करी के पोत पोतान जे प्रिय वस्तु होय ते मा गायरूप थयेली पृथ्वीमाथी दोहन करील्यो त्यारे कृत्वा वत्सं सुरगणा इंद्रं सोममदूहहन् । हिण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥१॥ दैत्ययो दानवा वत्सं प्रह्लादमसुर्षभम् ॥ • विधायादुदुहन् क्षीरमयःपात्रे सुरासवम् ॥ २॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy