________________
आ प्रमाणे महाभारतमां पण एवो सिद्धांत के के मनुष्योए कोई जीव प्राणीमात्रनुं मांसभक्षण न करवं. कारण के जे जीवनी हिंसा करे छे ते जीव जन्मांतरे तेनुं वैर ले छे. ते उपर मनुस्मृतिनुं वचन नीचे प्रमाणे छे.
मनुस्मृतौ अध्याय ५ श्लोक ५५ मांसभक्षयिताऽमुत्र यस्य मांसमिहान्यहम् ॥ एतन्मांसस्य मांसत्वं प्रवदति मनीषिणः ॥ ५५ ॥
जेनुं हुं मांसभक्षण करूं छं ते प्राणि परलोकमा मारूं भक्षण करशे ए प्रकारे मांस शब्दनुं मासपणु छे. एटले मांस भक्षयिता तेनो अर्थ मां केतां मने स केतां ते भक्षयिता केतां मक्षण करशे एवो अर्थ एज वाक्यमा रह्यो छे एम मोटापुरुष कहे छे.
महाभारते मोक्षधर्मे अध्याये २६५ अव्यवस्थितमर्यादैविमूढेर्नास्तिकैनरैः॥ संशयात्मभिरव्यक्तैर्हिसा समनुवर्णिता ॥१॥ सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् ॥ धूतैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम ॥२॥ मानान्मोहाच लोभाञ्च लोल्यमेतत्प्रकल्पितं ॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥३॥ यज्ञियाश्चैव ये वृक्षाः वेदेषु परिकल्पिताः ॥ श्रीमद्भागवतस्यापि सिद्धांतोस्त्ययमेव हि ॥ ४॥ आहुधूम्रधियो वेदं सकर्मकमतद्विदः ॥ अग्निमुग्धा धूमतांताः स्वं लोकं न विदंति ते ॥ ५॥ मानिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः॥ पशून् द्रुह्यंति विस्रब्धाः प्रेत्य खादंति ते च तान् ॥ ६ ॥ न दद्यादामिषं श्राद्धे न चाद्याधर्मतत्ववित् ॥ मुन्यन्नैः स्यात्परात्रीतियथा न पशुहितया ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com