________________
सत्यं दमस्तपो दानहिंसेन्द्रियनिग्रहः ॥ दृश्यते यत्र राजेंद्र स ब्राह्मण इति स्मृतः ॥७॥
यमः॥ आहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ।। खदारनिरतो दाता स वै ब्राह्मण उच्यते ॥ ८॥ सत्यं दानं सदाशीलमानृशस्यं दया घृणा ॥ दृश्यते यत्र लोकेस्मिस्तं देवा ब्राह्मणं विदुः॥९॥
____ यमशातातपौ॥ तपो धर्मो दमो दानं श्रुतं शौचं सत्यं घृणा ॥ विद्या विनयमस्तेयमेतद् ब्राह्मणलक्षणम् ॥ १०॥
वशिष्ठः॥ त्यागस्तपो दया दानं सत्यं शौचं दया घृणा ॥ विद्या विनयमस्तेयमेतद्ब्राह्मणलक्षणम् ॥ ११ ॥ ये क्षांतदाताश्रुत र्णकर्णा जितेंद्रियाः प्राणवधानिवृताः॥ प्रतिगृहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१२॥
भविष्यत्पुराणे ॥ क्षांति तिर्दया सत्यं दानं शीलं तपः श्रुतम् ।। एतदृष्टांतमुद्दिष्टं परमं पात्रलक्षणम् ॥ १३ ॥
याज्ञवल्क्यः ॥ न विद्यया केवलया तपसा वापि पात्रता ॥ यत्र वृत्तमिमेचोभे तद्धि पात्रं प्रकीर्तितम् ॥ १४ ॥
आ प्रकारनां शास्त्र वचनोथी जे हिंसानु प्रतिपादन करे छे तेने ब्राह्मण जाणवाल नहीं. हिंसक ब्राह्मणोने खाटकी जाणवा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com