________________
११८ अने ते ग्रंथोमां पोतानी मतिकल्पित वचनो पण घणां लख्यां छे ते आर्य लोकोने कदापि काळे मान्य थतांज नथी. वळी तेने ग्रंथोमां वेदनी श्रुत्तिना जेवू डोल करी लोकने भूलमा नांखवाने पंचमकारनुं प्रतिपादन कयुछे ते तो बुद्धिमान् दैवीजीवोने जणाया विना रहेतुंज नथी.
एवा ग्रंथना करनार तथा मानवार द्विज कहेतां ब्राम्हण, क्षत्रिय ने वैश्य तेमनी पंक्तिमा गणाता नथी तेतो केवल अधमाधम नीच शूदज गणाय छे.
ते उपर प्रमाणरूप स्मृतियोना वचनो घणां छे. तेमां हेमाद्रीनामा सूरिए पोताना सर्वमान्य ग्रंथमां लखेलां केटलांक वचन नीचे प्रमाणे छे.
ब्रह्मपुराणे न जातिर्न कुलं राजन्न खाध्यायः श्रुतं न च ॥ कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥ १॥ किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः ॥ कृमयः किं न जायते कुसुमेषु सुगंधिषु ॥२॥ नैकमेकांततो ग्राह्यं पठनं हि विशां पतेः॥ वृत्तमन्विष्यतां तात रक्षोभिः किं न पद्यते ॥३॥ बहुना किमधीतेन नटस्येव दुरात्मनः॥ तेनाधीतं श्रुतं वापि यः क्रियामनुतिष्ठति ॥ ४॥ कपालस्थं यथा तोयं श्वदृतौ च यथा पयः॥ दुष्यं स्यात्स्थानदोषेण वृत्तं हीनं तथा श्रुतम् ॥ ५॥
बहुनेत्यस्य टीका-नटस्येव वेषमात्रेण ब्राह्मणस्य दुरात्मनो हिंसादिपापमनसः बहुना प्रचुरेण अधीतेन शास्त्राध्ययनेनापि किं न किमपीत्यर्थः अतो यो ब्राह्मणः क्रियां अहिंसासत्यादिसद्धृत्तं अनुतिष्ठत्याचरति तेन ब्राह्मणेन श्रुतं शास्त्रं अधीतं वा पठितमेव ।।
तस्माद्विद्धि महाराज वृत्तं ब्राह्मणलक्षणम॥ चतुर्वेदोपि दुर्वृत्तः शूद्रादल्पतरः स्मृतः ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com